________________
प्रतिक्रमणा
कालग्रह
॥२३७॥
यग्गिते सम्व राई पनि, वेरत्तिएणवि अणुवहतंण सुपडियग्गितेण पाभानियममुद्धे उदि दिवसतोऽपि पति, कालचउर्फ अग्गह- णकारणा इमे-पादोसियं न गण्दति असिवादिकारणतो ण सुमहवा, अडरतियं न गेइंति कारणतो न सुज्झति वा, पादासिएण बा सुपडियरिंगतेण पद्धतित्ति न गेण्हंति. वरत्तिय कारणता ण गिम्हति ण सुमतिं वा, पादोसियअङ्करत्तिएण वा पतिति ण N गेहति, पाभातियं ण गण्हनि कारणो न सुज्झति वा । दाणि पाभातियकालग्गबणविहि पत्तेयं मणामि-पाभाइय०॥१४९॥ पामाइयंमि काले गहणविघी पढ़वणविही य । तत्थ गहणविधी इमा-वका० ॥ मा. २२४॥ दिवसतो सझायविरहिताण देसादिकहासंभववजणटुं मेधावितराण य विमंगवज्जणट्ठाण, एवं सम्वेसिमणुग्गहणट्ठा णत्र कालग्गहणकाला पामातिए अणुपणाता, अतो गवकालग्गहणवलाहिं मेमाहि पाभातियकालग्गाही कालस्स पडिकमउ, सेसावि तंवलं उवउत्ता चिट्ठति, कालस्स तं वेलं पडिक्कमति वा ण वा, एगो णियमा ण पडिकमति, जदि छीतरुनादीहिण सुज्झिहिति तो सोवेव वेरसिओ पडिजग्गितो होहितिसि, सोवि पडिकंतसु गुरुम्म कालं निवेदना अणुदिते सुरिए कालस्स पडिकमते, जदि पप्पमाणेण पत्र वारा उवहतो कालो तो गज्जति जहा धुवममझाइयमस्थिीन ण कति समायं, णववारगहणविधी इमो 'संचिकिव तिण्णि छीतरूणाई' ति, अस्य व्याख्या-पोस ।। २२५ मा. ॥ एगस्स गिण्हती छीतरुतादीहिं हते संनिकम्बतिसि ग्रहणा विरमतीत्यर्थः, पुणो गिपहंति, एवं तिण्णि वारा, ननो पर अण्णो मण्णमि डिले तिष्णि वारा, तस्सवि उवहते अण्णो अण्णमि डिले, तिण्डं असतीए दोणि जणा नववाराओ पूर्णनि, दोण्हवि अमतीए एको चेव नवाराओ पूरोति, डिलेसुवि अववादो. दोसु वा एकमि वा मेहंति । 'परवषणे ग्घरमादि' त्ति, अस्य व्याख्या-चोदेति. चोयग आह-जदि रुदितमणिढे कालवहो ततो खरेण रहिते
॥२३७॥
239