________________
बन्दना
संबन्धः
ध्ययन
तीए मचीए सम्मुकीतणा कना ।। सुनफासिया गया, नया तहेत्र जहा सामाइगे दोणि गाथा, इत्यादि पर्थः ॥ चउब्बीसत्यरायणी समता, अहवा लोओज्जोयगरचुपणी आदाणपदेणं ॥
॥१४॥
अहवंदणगजायणं, चउब्धीसत्ययाणतरं बंदणगज्झयणं, एनस्स कोमिसंबंधः १, जेहि सामाइकमुपदिष्ट देसि । समुक्कितणा कासवत्ति तदर्णतरं अरिहसमुक्कित्तणा कता, गणघरादीहिदि एन पणीतं अतो गणधरआयरियादीणवि बंदणं ४
कातन्वंति भण्णति, अह्वा मामाइए ठितस्स जथा तित्थगरा पूज्या मान्याश तथा गणधरादीवि, अतस्तदर्य वैदणगं मण्णति का एवमादिसंबंधेणायातस्स बंदणगज्मयणस्स चत्तारि अणुयोगदाराणि उवक्कमादीणि तहेव वण्णेतव्वाणि जाव नामनिष्फष्णो निक्खेवो बंदणगंति, पत्थ यथाधिगारो गुणवंतस्स गणधरादिस्स पडिवची-चंदनगमिति, कोथ। १. बदि अभिवादनस्तुत्योः' शुभेषु वा अर्थेषु वागादीनां दानं ।। वंदनं चतुबिह, दो गता, दबवंदणर्ग दरभूतस्स दध्वनिमिर्च वा, अन्जाउस्थियाण बा, भाववंदणगं निज्जरवियस्स माधुस्स बंदमाणस्स । तस्स एगद्विताणि वंदणगन्ति पा चितिकमति वा कितिकमति वा पूजामति या विणयकमति वा। तत्थ बंदणए उदाहरणं
_ एगस्त रणो पुची सीतलो नाम, सोग निविणकामभोगो पल्वानो, पढतो जावरिजो जातो, तस्स र भगिणी पुष्यलादिमा अण्णस्त रायाणगम्स, तीसे चनारि पुप्ता, सा तेसिं कहतरेसुकडेति, जया तुमंतु मातुलो पालो, एवं कालो बपति।
अवि अण्णदा तथारूवाण घेराण अनिए पम्बहता, चनारि बासुता जाता, माउलग वंदना जीत, एमंमि नगरे सुतो, तत्व