________________
प्रतिक्रमणापुण अण्णो लोको?, जक्खा एक्काम सोतृणं गिण्हति विनिका वितिके ततिका ततिके वारे गेण्हति,ताओ अण्णदावि परिर्मति अंतपुरं, महापानअयने न
।
जदणिकाअंतरिताओ कताआ, वरची आगतो पुणति, परछा जक्खाए गहितं, नाए कड़िय, वितियाए दोण्हवारं सुनं, ततियाएर न्दम्य १८ निषि वारं मुर्त ताणवि कड़िय, रायाएवि पत्तीतं तं, वररुचिस्स दारं वारितं । पच्छा सो दीणारे रचि गंगाए जैते ठवेनि , ताहेशकटाला
| दिवसतो धुणति गंगं, पच्छा पादेण आहणति, गंगा देतित्ति एवं लोगो मणति , कालंतरेण रायाए सुतं, सगडालस्म कहेति
तस्स किर गंगा देति, सगडालो भणनि-जदि मए गते देति तो देति, कल्लं वच्चामो,तेण पच्चयितो मणुस्सो चिसज्जितो, विकाले | पच्छष्णो अच्छाहि, जं वररुई ठवेति न आणेहि. सो गतो, आणीता पुलिका, सगडालस्म दिग्णा, गोसे गंदो आगतो पेच्छति धुणंतं, थुणे निचुडो हत्येहिं पादेहि व जनं मग्गति, नथि, विलक्खा जाओ, ताहे सगडालो तं पोलियं दरिमेति, रण्णा ओमामितो गतो, पुणो छिहाणि मग्मति मगडालम्स एतेणं सव्यं खोडितंति ! अण्णदा सिरिकस्म विवाहो, रणो आयोगो सज्जिज्जति, वररुचिणा तम्म दासी ओलम्गिता, तीए कहित-रंणो भसं देहित्ति,नाहे तेण चिंतित एनं छिद्दति चेडस्वाणं मोदए | दातूणं इमं पाढेति-णदो रायाणवि जाणति, सगडालो करेहिति।नंदोराया मारेविणु,सिरियं रज्जे ठवहिति|शताणि पदंति, तं रण्णा सुतं, मवेसावित, दि8, कुवितो राजा, जतो जतो सगडालो पाएम पडति तो तो राया पराहुत्तो ठाइ, सगडालो घरं गतो, सिरिओ महापडिहारी नंदस्सत भणति पुना कि अई मारेज्जामि? सव्वाणि मारिज्जंतु, तुपं ममं रणो पादपडित मारेहि, सो कण्णे ठएति, सगडालो भणति-अहं तालपुडं विसं खामि पायपडितो अई, ततो तुमं पुर्च मतं ममं मारोहि, सिरिएण ॥१८॥ | पडिस्मुत, ताहे मारितो, राया उट्टिना, हा हा अहो अकज्ज, सिरिओ भणनि-तो तुम्भ पावो मो अम्दं पए चत्र पाबानि,
Crik