________________
प्रतिक्रमणा ध्ययने
।। १८५ ।।
सक्कारितो, सिरिओ भणिनो - कुमारामच्चत्तणं पडिवज्जाहि सो भणति मम भाता जेठो धूलभदो बारसमं वरिसं गणि यघरं पविठ्ठस्स, सो महावितो, भणति-चितेमि, राया भगति अयोगवणिकाए चितेहि, सो तत्थ अतिगतो चिंतेतिकेरर्स मोगकज्जं विनाणं १, पुणरवि नरकं जाइत होमिति एते वा एलोयं कातूर्ण पाओतं कंवलरतणं रजोहरणं छिंदिना रण्णो मृले गतो. एयं चिंतितं राया भणति सुचिंतितं निग्गतो, राया चिनेति पेच्छामि किं वित्तणेण गणियाघरं पविसति णवति ?, आकासतलगतो पेच्छति, नवरं मतगकलेवरस्स जणो ऊसरति मुहाणि प टवेति, सो मज्झेण गतो, गया भणति निष्विण्णकामभोगो नु मगवंति, सिरिनो ठावितो । सो संभूतविजयस्स मूले पव्वहतो || सिरितो किर मातुणेहेण कोमा गणियाघरे अलियति, मा व अणुरता धुलमद्दे अण्ण मणुस्से णेच्छति, तीसे कोसाए उदरिका भगिणी ओवकोमा, तीए ममं वररुची वसति, सो मिरिओ मातुज्जामूले मणति एनम्स निमित्तं अम्हे पितुमरणं मातुवियोगं च पता तुज्झ य पियवियांगो जानो, एवं सुरं पाएहित्ति, तीए भगिणी भणिता तुमं मत्तिका सो अमत्तो जं व तंव भणिवेिसि, विरागो से होडिति, एवं पियाएहि सा पपाइता, मो नेच्छति सा भणति अलाहि मम तुमे, ताहे सो तीसे अवियोग मांतो चंदष्पमं सुरं पियति, लोगो जाणनि खीरंनि, कोमाए सिरिकस्स कहितं राजा सिरिकं भणति एरिसो तव पिता मम हितिको आति गिरिको मणति मच्चकं भट्टारक ! एतेण मनवारण एवं कर्त, राजा भणति मज्जं पियति ?, पियद्द, कहीं, तो पेच्छह, सो राउलं अतिगतो, तेण उप्पलं मालिकं मणुस्महत्ये दिण्णं, एवं वररुह्वस्त देज्जामि, इमाणि असि, सो अत्याणिकाए पभाइतो, जो यो भावितओ सो वररुम्स दिष्णो, जं चैव अग्घाति तदेव भिंगारेण आगतं, निच्छटो चातुव्वेज्जे पाइच्छि
स्थूलमद्रस्य दीक्षा वररुचेमरणं
॥१८५॥