SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ HINDINESHRE प्रतिक्रमणा कोही भन परिच्छति ! जो तस्म से कोई दासांचि महामती, तेहि भाणित--अस्थि, ताई आसंदएण उस्कोएना मीणितो पडल्लु- महापबनध्ययने इतो, वेज्जेहिं संधुकिवतो, आउक्खमा कारिते पागारे दगिमिनो कम्पओ, ते मीता डंडा ससंकिता जाता, गंदं च परिहीणं णातूणीन्दस्य ॥१८॥ मुठुतरं अभिर्वनि, नाहे लहो विमज्जितो-जो तुम्भ मवेमि अणुमतो सो एतु तो संधी वा भणीहिह तं कजिहिति, तेहि शकटालोऽदिनो विसज्जितो, कप्पओपि निग्गतो, नदीए मज्जे पावाए मिलितो कप्पओ, हत्थसण्णाहिं मणित-उच्छुकलावकस्म हेट्ठा उवरि #मात्यः शाच चिण्णम्म मझे कि होति. दहिकुंडगस्स हेवा उपरि च ठिण्णम्स मञ किं होतु १, पमित्ति पडितस्स किं होतिति मणित्ता ४ वररुचिन & नं पदाहिण करत ओ पडिनियत्तो, इतरो विलक्खओ नियत्तो, पुच्छितो लज्जति अक्वाइनु, पलवनि-बड़कोत्ति अक्खानं, नट्ठाला गंदोषि कप्पएण मणितो-मण्णहह पच्छनो, आमहत्थी पगहिता, पुणो ठवितो नंमि ठाण, सोय निग्घाडामच्चो मारिनो । तस्स कप्पकरस सो गंदवंमेण मर्म अणुयत्तनि, नवमओ नंदवंसप्पमूतो महापदुमो, कप्पगवंसे सगडालो कुमारामच्चो। तस्स पुसो थूलमदो मिरियओ, नाओ जक्खा जक्खदिण्णा भृया भृयदिण्णा सेणा वेणा रेणा ।। इतो य वररुपी धिज्जाइतो अहसतेणं विसाणं गंदं पुणति दिवसे दिवसे अपुश्वहिं, राया तुट्टो सगडालं पलोएति, सो न तूमतिनि न देति, वररुइणा मगडालभज्जा पुफादीहिं ओलग्गिता,मणनि-मगडालों पसंमत सुभामिति,सो तीए भणिओ,पच्छा भणति-किह मिच्छत् पसंसामिचिा,एवं दिणे दिणे लाभणंतीए महिलाए करणि कारितो, अण्णदा मणति-सुमासितंति, ताहे दिणाराणं अट्ठसयं दिण्णं, पच्छा दिणे दिण पदिण्णो , TR१८३॥ मगहालो चिंतेत्ति-निहितोरायकोसो हातित्ति मणति-भट्टारगा! किंतुम्भे एयस्म देहात्ती, तुम्भेहिं पसंसियत्ति,भणति-अहं पसंसामि | लोककव्वाणि अविणट्ठाणि पढतित्ति, गया भणनि-कि लोककल्यामि ?, मगडालो भणति- एतं मम धृताओवि पटनि, किमंग STEKARE AKAKKAREKAr*
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy