________________
प्रतिक्रमणा ध्ययने
॥१८२॥
जदि ते रुधिरेण स्यामि तो अम्मी अतीमि तेहि दिवसेहिं गतो छुरियं गहाय, सो रजको मज्जं भणइ - आणेहिनि, दिष्णाणि, तस्स पोट्टं फालेता रुधिरेण ग्यावेति, भज्जा य भगति -राया वारिता मोत्ति, किं ते एतेण अचरद्धं ?, कप्पकस्स चिंता जाताएसा रण्यों माता, कुमारामच्छति, जादे पञ्चनो तो ततो किं एवं होते है, बच्चामि मा गोहेहिं निज्जीहामिति, गतो राउलं, राया उडतो, भणति संदिसह किं करेमि ?, तं मम विष्णष्पं चिंतंतु तुम्मेति, सो मणति- जे जाणसि तं कीरतुति रयकसेणी य आगता, तं गयाए समं दट्टणं उल्लाचितुं गड्डा, कुमारामच्चो ढितो, सव्वं रज्जं तदायत्तं जावं, पुत्तावि से जाता तीसे अण्णाणं च ईसरधूयाणं ।। अण्णदा कप्पकस्य पुत्तविवाहो, सो चिंतेति संतेपुरस्स रण्णो भत्तं दातव्त्रं, आभरणाणि पिज्जोगो । य सो ताणं सज्जेति, जो य तेण कुमारामच्चो उबट्टितो मो तस्स छिद्राणि मग्गति, तेण कप्पकस्स दासी दाणमाणसंगहिता कता, जो तव सामियघरे दिवमोदन्नो तं परिकहेज्जाहित्ति, तीए पडिवण्णं, साहितं च जहा रण्णो नियोगा वडिज्जति, तेण छिद्द लद्धति रायाए पाएस पडितो विष्णवेति-जदिवि अम्हे तुम्हेहिं अवगीता तहवि तई संतिकाणि सित्याणि घरंति अज्जवि तेणं अवस्सं कहेतच्वं जथा किर कप्पतो तुभं अहितं चिंतेत्ता पुत्तं ठवेति, रायणिज्जोग सज्जिज्जति, पेसविता चारपुरिसा, दिंडं, रुट्ठी राजा, सकुडंचो कूचे छुटो, कोद्दवकरसेतिका पाणियगलंतिका य मिं दिज्जति सव्वाणं, ताहे सो भणति एएण सव्वेहिवि मरिवव्वं, जो सक्को कुलोद्धरणं करेति वेरनिज्जायणं च सो जेमेतु, ताणि भणति अम्हे असमत्थाणि, मत्तापि पञ्चक्लामो, तेहिं पञ्चक्खा, ताणि देवलांगं गताणि, कप्पओ तं जिमति, पच्चंतरावीहि य तं सुतं जहा कप्पओ विणासितो, जामो गिण्हामो गंदति जगतेहिं पाडलिपुत्तं वेदिनं, नंदो चिनेनि-जादि कप्पको होतो तो ण एते एवं अमिदवंता, पुच्छिता चाररक्खपाला- अन्थि
185
किल्याकम्य कुमारामान्यता
॥१८२॥