________________
प्रतिक्रमण ध्ययने
।। १८१ ।।
गहितो, साधूणं भायणाणि कप्पंताणं भागणाणं हेडा उचितो वाहे नहा वाणमंतरी, तीसे पया थिरा जाया, कप्पकांनि य तस्स गामं कर्त, ताणि दोवि कालगताणि, इमो य चोदमसु विज्जाडाणेसु परिनिद्वितो नाम लमति पाडलिपुते, सो व संतांमेण दाणं च्छति, दारिकाओवि लग्भमाणीओ गच्छति पञ्चस्यामिनि, अणेगखंडिकसतहिं परिवरियो हिंडति । इतो तस्स निगमणअतिगमग हे एक्को मरुको, नस्म धृता जलूसकवाहिणा गहिता, लाघवं सरीरस्स नत्थि, अतीव रूविणीविण कोइ वरेति, महंती जाता, रुधिरं च मे आगतं, मानाए से पितुं कहितं, सो चिंतति-भवज्झा एमा, कप्पयो सच्चसंघाओ, तस्स उच्चारण देमि, ठेण घरं वो खतो, तन्ध ठविता, ते अंत कप्पओ नीति इमो य महता महेण कृविता-भो भो कविला । कृबे पडिता धृता, जो णं नित्यारेति तस्सेसा, तं कप्पओ सोतृणं पधातो, किवाए उत्तारिता य, अणं भणितो य- सच्चसंघो होज्जाति पुत्तकात्त 1, ताहे तेण जणवादभीतेण पडिवण्णा, अच्छति तीए सह परिभुंजतो, महेहि य विसदा जाता। रायाए य सुतं कप्पओ पंडितओति, सहावितो विष्णवितो, रायाणं पभणइ- अहं ग्रामाच्छादनं विनिर्मुच्य प्रतिग्रहं न करोमि । कडं किंचि संपरिवज्जामि १, चितेति न तीरति निखराडी कारेउ. नाहं मे राया छिदाणि मग्गति, अष्णदा राजाए जो एताए साहीए निल्लेवतो सो महाविनो, तुम कप्पकस्म पोचाणि धोत्रमि नवत्ति १, भणति घोवामि, ताहे राजा पमणितो- जदि एयनाहे आणज्जा तो मे मा देज्जासि अण्णदा इंदमहे मज्जा से भणति मज्झत्रि ता पोनाणि रयावेहित्ति, सो पेच्छति सा अभिक्खणं २ बड़ेति तेण पडिवणं, गीताणि रजकघरं, सो भणति अपि विणा मुल्लेण रजामि, सो छ्णादेवसेहि मगिता, अज्जह डांति कालहरणं, सो छणी बोलीणो, तहवि न देति एवं विनिए वरिमे ण दिष्णाणि नतिए वरिमे, दिवसे दिवसे मग्गति ण देनि, नस्म रोमो जातः, मणान कप्पओ
कल्पाकस्य कुमारामात्यता
॥१८२॥
183