________________
गोरुगा उसगावरकर जमा, एवंकरणेण पावकम्मनिग्पातणा मवतिति एवं माव्यं, एत्य गापा- वहितबिराहिताण- कायोत्सर्गध्ययन
P॥१९-९८ ।। १६.४॥ मावितार्था, अवरोह पायच्छित्तं कातव्यामित्याह. पायच्छित्तकरणेण, काउम्सम्गो प पंचम
पायपिछत्तंति, पायच्छित्तम्म पुण निरुतगाथा- पावं दिति ॥ १६०५ ॥ अवराहेण मलिणत भवतीति तद्विशुद्धिः ॥२५॥
ट कार्येत्याह-विसोधीकरणेणं, दवभावविसोधी विमासेज्जा, अबराहो सालं भवति तत उद्धरेतन्वमित्याह-विसल्लीकरणेणं,
दष्वमावसलं ( १६०६ ) पुर्व मणितं, एवं पावाणं कम्माणं निग्घायणवाए, मिष्णं कायोस्सग्गपयोपणमिदमिति केचित् ।। | अड्डविहंपि कम्मं पाषं जेण थोवेऽनि सते णव्वाणगमणं णस्थि तेण तं अट्ठविहंपि पावं कम्मं णिग्यातेतव्वं अतस्तदर्थ ठामि काउस्सग्गति, एमड्डिताणि वा उत्तरकरणपायच्छित्तकरणविसोहीकरणविसल्लीकरणपदाथि, अण्णे पुण मणति-सस्सालोइतणिदितस्स |ज किंचि अपडिक्कतं अपरिसोधितं तम्स इदं उत्तरकरणं, अनेनातिचारविशुद्धिर्मवाति, हवा एवं सो आलोइयणिदिपतोचि | उस्सग्गेण चउत्येण पायच्छित्तविहाणेणं अप्पाणं सोहेति, ब्रहवा सामाइपचउब्बीसत्ययवंदणपडिक्कमणाणि विसोहीए कातवाए
मूल, इमे से उत्तरकरर्ण, किं पुनस्तद्, उच्यते, पायच्छित्तकरणं, प्राय इति बाहुल्यास्याल्पा, चित्त इति जीवितस्याख्या, |प्रायविसं सोघयतीति प्रायश्चित, प्रशस्त वा चित्तस्य विशुद्धिकारणमिति वा प्रायविन, वा अपवा 'चिती संज्ञाने' प्रायशः वितवमाचरितमधेमनुस्सरतीति वा प्रायश्चित, तस्स पायच्छित्तस्स करणं. किंनिमित्ती-विशोधिनिमि, चिसोही निसल्लतं तणि-18
॥२५॥ | मिर्च, उद्धरितसवमल्लो अहवा विसल्लो पावाणं कम्माण निग्यातणाए पकीरति, अढविहस्स कम्मरस, एतं चव पार्व, 'हन हिसागन्योः' निः आधिक्य, आधिक्येन पातः निर्णतः अस्यार्थाय, अयंत इत्यर्थः, पावाण कम्माण निग्धावपट्टाए ठामि काउ
643