________________
सीतलपाणये नमज्जति, मसत्ता व पाणा दिवा , महिए एगा मारेति, गंघेणावत ने गति परम का विधी
पा
1 विकले
न्द्रियपरिठापना
5
,
L
,
‘मतिक्रमणा
★य उच्छाएति, नेण भायणेणं सीतलपाणयं न लएति अवस्साणेण य करण उवाहिज्जति एगं दोन्नि वा दिणे, मंसतगं च ध्ययने
पाणं असंसनगं च एगो ण घरेति, गघेणवि संसज्जति, मंसत्तरीच गहाय न हिंडिज्जति, विराहणा होज्ज, संसनगं च गहाय
| न समुद्दिसिज्जति, जदि परिस्संता जे ण हिंडति ने गेंति, ज य पाणा दिवा ते मया होज्ज, एगेण पडिलहितं वितिएणं सुद्ध ॥१०॥
| परिजति, एवं चैत्र महितम्य विग्गलियस्स दहियस्म, णयणीयस्म का विधी, महिए एगा ऑडी छुन्मान तत्थ दीसंति, असति महितस्स गोरमधोवणे, पच्छा उण्होदर्ग सीतलाविज्जति, पच्छा मधुरे चाउलोदगे, तेसु सुद्धं परिभुज्जति, असुद्धे तहेव विवेगो । दधिस्य पच्छतो उय नेना णियत्ते पडिलहिज्जति । तीराए मुत्तेवि एम विधी, परोवि आभोगप्रणामोगाए ताणि चेव देज्जा ।। तेइंदियाणं गहर्ण, सत्तुयचुण्णाण पुश्चमणिनो विधी, तिलकीडगावि नहेब, दाहिए वरल्लो तहेव, छगणकिमिओवि तहेव, संथारओ गहिओ, णाने तहेब तारिसए कडे संकामिज्जति, उद्देहिगाहिं गहिए पोते णन्थि तस्म विगिचणाताहे तेसिपि लाढाइज्जंति, नत्थ अतिति, लोर छप्पदियाओ वीसमिज्जति मत्तदिवसे,कारणगमणं ताहे सीनलए निव्याघाते, एवमादीण तहेव आगरे निबाघाते य विवेगो, कीडियाहि संसते पाणए जदि जीवंति खिप्पं गलिजंति, अहवा पडिवो लेवाडेणचि हत्थेणं उहितच्चा, अलेवाडं चेव पाणगं होनि । अमिबुमायरिए तुरितं कज्ज, सहमाणेमु य कमेण कातवं, न य नाम न कायव्यं कासवं वा उवादेयं । एवं मक्खिगावि, संघाडएणं एगो भत्तं गेहनि, सो चर फुसति, विनिओ पाणयहन्यो अलेवाडो चव, जदि कीडियाओ मतियाओ नहवि गालिनि, मेहं उधहणंति, मच्छिगाहिं वमेनि, जदि तंदुलोदगमादिमु पूयरओ ताहे पगाममुहे मायणे | छुभिना पत्तेणं ददरो कीरनि, ताहे कोसएण खोरएणं या उक्कढिज्जति, थोत्रएणं पाणएणं समं विगिचिज्जति, आउकार्य
SEA
INI
REKAR