________________
विकले.M
न्द्रियपरिष्ठापना
MA
*
-
तिक्रमणा ॥ जोएगिदिया दुविहा-उमरगोतसा ग, गोतसा तृष्णा. तसा विगलिंदिया पंचदिया, विगलिंदिया तिविहा-वि०ति० चतु, ध्ययने |
| वेइंदियाण आयसमुत्थं जलोगा गंडादीमु कज्जेसु गहिता तत्थेव विकिंचति, सत्तुमा वा आलेविनिमित्तं ऊरणिगासंसत्ता गहिता, ॥१०॥
| बिसाहिता आगरे विमिचिति, मनि आगरे सत्तुएहि सम, निवाघाने संसचदेसे कत्थह होज्जा । अणामगि गहणे ते देस चव न गंतवं, असिवादीहिं गंमेज्जा जन्य सत्तुगा तत्थ कूरं मग्गति, न लब्भनि तद्देवसिए सत्थुए मग्गंतु, असतीए बिनियतनिय०, असति पडिलेहिय गेहतु, वेला अतिकमति अद्धाणं वा, संकिता विभत्तुं घेप्पंति, बाहिं उज्जाणे देवकुले पडिमयस्स बाहिं रयताण पत्थरेतूण उरि एक पडलं मसिण तत्थ पल्लत्यिजति, निष्णि ऊगणिगपडिलेहणाओ, नस्थि जदि ताहे पुणो पडिलहणाओ, तिष्णि मुट्ठी पगहाय जदि सुद्धा परिभुज्जति,एगमि दिट्ठ पुणोवि मूलाओं पडिलेहिज्जति, जे तत्थ पाणा ते मल्लए सत्तुएहि समं उचिजति, आगराइसु विंगिचिजति, एवं मने, जदि पाणगं संसज्जेज्जा आयामं घेप्पति,पाणग्गहणं बीयपने पडिलेहता उम्गाहितए ठुमति, संसत्तं जातं रसएहि ताहे सपडिग्गहं वोसिरति, नत्यि पाद अंपिलीए उल्लित्ता सुण्ण घराईसु, णस्थि उल्लिया सुविखयाए, मिम्मओ नास्थि तो अण्णं कप्परं मग्गिज्जति, तत्थ छुभित्ता अबिलिवीयाणि छोदृण वाडिकोण अंणमि वा गुम्मादिमि छुमति जथा न कोइ पयति, नस्थि अपारिहारिंग पडिहारिगे छुमति, अंबिलीए अणविलीए वा तिकालं पडिलेहेति दिणे दिणे, सुद्ध छदिज्जति, न सुज्झति सुक्खति तु अण्णपि थोवं छुम्मति,ताहे सुद्ध पडितविज्जति, मायणं च पडितप्पिज्जति,नधि मायणं ताहे अडवीए अणागमणपथे छाधीए जो चिक्खल्लो तत्थ खणिता णिच्छिई लिंपित्ता पक्षणालेणं जयणाए छुम्मति, एकसिं पाणएणं ममाडेति, तंपि नत्थेव शुन्भनि, एवं तिणि वारे, पच्छा कप्पति, कट्ठएहि मालकं करेति, चिखल्लेणं लिंपनि, कंटगसाहाए
.
काearls
MAHARKHAEKASE KAMSAXXX
A
पासा. न.
८4hh)
पा
30-ANVT.
शता.
+