SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥२२२॥ सरागसंजतो संजयत्तणओ इंद्रियविसायादि अण्णतरपमादजुतो हवेज्जा, विसेसतो महामहेसु तं पमादजुतं परिणीया देवता छज्जा, अपिडिया खित्तादिच्छलणं करेज्जा, जतणाजुचं पुण माहुं जो अविडिओ देवो अद्धोदधीऊणहिती सोन सक्केति । छलेतुं, अद्धसागरोत्रमद्वितीओ पुण जतणाजुस छलेज्जा. अस्थि से सामन्थं, तंपि व्यवरसरणादिणा कोइ छलेज्जति । चंदिमसूरुवरागति अन्य व्याख्या-उको मेण ० ।। १४३९॥ चंदो उदयकाले चैव गहितो मंदूसंते रातीए चतुरो अण्णं च अहोरनं एवं दुबालस, अइवा उप्पादग्गहणे सव्वरातिय गहणं सगो वेव निबुडो संवृतिरातीए चतुरो अष्णं च अहोरतं एवं बारस, अहवा अजाणतो अम्मच्छष्णे संकाए ण णज्जति कं वेलं महणी, परिहरिता राती पभाने दिट्ठे सग्गहो बुझे, अण्णं अहोरनं, एवं दुत्रालस, एवं वरस्सवि उदयत्थमणग्गहेण सम्मई। निबुद्धे उनहतरातीए चतुरो अण्णं अहोरतं परिहरति, एवं बारस, अह उदैतो गहितो तो संसितमहोरतं जनरं च अोरतं परिहरति, एवं सोलस, अहवा उदयवेलाए मद्दितो उत्पादितग्गहणे सम्बदिणे होतं गहणं मग्गहो चैव निबुझे सितमहोरसस्स अट्ठ अष्णं च अहोरसं, एवं सोलस, अडवा अम्मच्छष्णे ण णज्जति, केवलं होहिति गहणं, दिवसओ संकार ण पढितं, अत्थमणबेलाए दिवं गहणं, सग्गदो नित्रुडो, मंसितस्स अट्ठ अण्णं च, एवं सोलस । सग्गह० || १४४० ॥ सम्महनिबुडे एवमहोरलं उबहतं, कई, उच्यते, सूरादी जन होरता. मूरुदयकालाणु जेण अहोरत्तस्स आदी मत्रति तं परिहरिता संदूसितं अभ्यपि अहोरसं परिहरित इमं पुण आदिष्णं चंदो रातीए गहितो रातीए चैव सुक्को तीमे चैव रातीए सेसे वज्जमिज्जे, जम्दा आगामिसूरु दये अहोरतमादी, सुरम्यवि दिया चैत्र गहिओ दिया मुक् तस्सेव दिवस से राती व बज्जमिज्जा, अहवा सग्गहबुडे एवं त्रिही मणित । ततो मीमो पृच्छति कह चंदे दुबालम मूरे सोलस जामा १, आचार्य आह- सूरादी जेण होतहोरता, بات सादिष्या स्वाध्यायिकं ॥२२२॥
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy