________________
प्रतिक्रमणा च्यवने
॥२२३॥
दस्स नियमा अहोर गते गहणसमये अण्णं च अहोरतं. एवं दुबालस, सूरस्स पुण अहोरवादी अती संदसित अहोर परिहरितुं अपि अहोरतं परिहरितन्वं एवं सोलस । मादिग्वन्ति गतं । इदाणिं बुग्गहेति दारं, बुग्गह इंडियमादिति, अस्य व्याख्या-
सेाहि० || १४४२ || डंडियस्स घुम्गहो, आदिसद्दाओ सेणाहितस्स च, एवं दोहं मोहयाणं दोन्हं महत्तराणं दोन्हं पुरिसाणं दोष्णं इत्थीणं मन्लाण वा जुद्धं विद्वातगलोट्टभंडणो वा आदिसहाओ विभयपसिद्धा सुमंकुरलसुविग्रहाः प्रायोऽभ्यन्तरवला, तथा पमत्तं देवता छलेज्ज उद्दाहोवि, निदुम्बति जणो मणेज्ज- अम्ह आवतिपत्ताणं इमे सज्ज्ञायं करेंतित्ति अचिततं हवेज्ज विम्रयसंम्बोड़ो परचक्कागमे दंडिए वा कालगते भवति अण्णराइपत्ति रणे कालगते परमद्वेवि जावष्णो राया णो ठबिज्जति समपत्ति जीवंतम्स रण्णो बोहिहिं समंततो अहिदयं जच्चिरं समयं तत्तियं कालं सझायं ण कीरति । जद्दिवसं सुतं निदोच्चं तस्स परतो अहोरतं परिहरनि, एम डंडिए कालगते, सेसेसु इमो विही-नविम० | १४४३ ॥ गामभोइए कालगते तद्दिवसंति तं दिवसं परिहरति । आदिसतो मतहर०|| १४४४|| गामरट्ठमतहरे अधिकारनिउत्तो बहुसंमतो व पगतो बहुपम्बितोत्ति बडुसयणो वागडसाहिअधिवे सेज्जातेरे य अष्यंमि वा अनंतरघरगाओ आरंभ जाव सतघरंतरं एतेसु मत्तेसु अहोरतं सज्झातो न कीरति, अह करेति निदुक्खतिकाउं जणो गरहति अक्कोसेज्ज वा निच्छुन्मेज्ज वा अप्पसद्देण वा सणितं करेंति अणुच्पेर्हति वा, जो पुण अणाहो मरति तं जदि ओभिण्णं हन्थसतं वज्जेव्वं अणुमिणणं अमज्झाइयं न भवति, तहवि कस्सिंतति का आवरणात य दिठ्ठे हत्थसनं वज्जिज्जति जदि एम्स नत्वि को परिवेतओ ताहे- सागारिक० || १४४५ | गाथा, ताहे मागारिकस्म
विग्रहा स्वाध्याविकं
॥२२३॥
225