SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ शारीरा ध्यनने स्वाध्या यिक M प्रतिक्रमणा मा | आदिसहातो पुराणसङ्कसम्म भहस्स वा कहिग्जनि इमं छह, अम्ई समातो न सुजाति, जदि तेहि छड़ितं तो सुद्ध,अह नेच्छति | वाहे अणं वसहि मगति, अह अण्णा वसही न लम्मति नाहे इसमा अप्पसागारितं परिहाति, एस अमिण्णे विधी। अह भिणं ॥२२क्षा काकसाणादिएहिं समंता विकिष्णं न दिदै विविनंमि सुद्धा, असढभावं गवसंतेहिं जं दिटुं तं सव्वं विगिचितंति छडितं, हमरंति अदिटुं तमि तत्वत्थेवि सुद्धा, सज्झाय करताणवि ण पच्छिनं | एत्य एतं पसंगतो मणितं । बुग्गहेति गतं । इदाणि सारीहै रन्ति दारं, तन्थ सारीरंपि० ।। १४४६ ॥ एन्य माणुसं चिद्वतु, तेरिच्छं ताव भणामि तं तिविहं मच्छादियाण जलजं गवादिजाण यल मयूरादियाण सहचर, एतेमि एक्कक्कं ददादियं चतुम्विहं, एक्केवारस वा दन्वादिलो इमो चउहा परिहारो- पंदिय० H॥ १४४६|| दबतो पंचदियाणं रुहिरादि दन्त्र असमाइयं, खेत्ततो सहिए हत्थम्भंतरे,परतो न भवति,अहवा खेचतो पोग्गलाइष्णं, पोग्गलं मंस, तेन मन्त्र आकिण्ण-व्यास, तस्सिमो परिहारो-तीहिं कुरत्याहिं अंतरियं सुज्नति, आरतो न मुजाति, महन्तरत्याए दय एक्काएवि अंतरितं मुमति, अणंतरित दूरहितं ण सुमति, महंतस्त्था रायमग्गो जेण राया बलसमग्गो गच्छति देवजाणरहो चा विविहा व संवहणा गच्छति, मेसा कुररथा, एसा णगरे विही, गामस्स नियमा बाहिं, एत्य गामो अविसुद्धणेगमदरिसणेण IR सीमापज्जतो,परग्गामसीमाए मुज्झतीत्यर्थः । कालत्ति तिरिय असमाइयं संभवकालाओ जाव सतियाए पोरिसीए ताव अस-3 माइये, परतो मुमति, अहवा अट्ठ जामा असमाइयं, ते जत्थाघतणं तय भवंति, भावतो पुण परिहरंति सुतं, तं च णदिमयोगदारं तंदुलवेनालिग चंदगवेज्मगं पोरसीमहलमादी, अनामनुद्धा तुति असन्माइयं चतुविध इम-मोणिय रुहिरं RC RECREAKS R२४॥ ASEX R
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy