________________
अतिक्रमणा ध्ययने
॥२२५॥
व सामिण उक्खिनसे इमो विही अटो बर्डि० ॥१४९॥ साहुवसहीतो सठ्ठीए हत्याणं अंतो नाहिं च घोतन्ति मर्गदर्शनमेतत् अंत घोयं अंतो पक्कं, अंतोग्गहणाओ पदमचितियगंगा, बहिग्गहणा ततिओ मंगो, एतेसु तिसु असज्झाइयं, जमि देसे धोतं आणेतुं वा रद्धं सो पदेसो सडीए हत्थेहिं परिहरितन्वो, कालतो तिणि पोरिसीओ । बहिघोषः || १४५० ॥ एवं चटत्थमंगो, एरिस जदि मट्ठीए हत्थाणं अमितरे आणीतं तथावि तं असज्झाइयं न भवति, पदमवितियमंगेसु अंतो घोि णीते रद्धे वा तंमि घोताने अवयवा पति तेणं असज्झायं खदिरगेवाभितपणी समेव अवज्झायंति, तं च उकि अमंसं आहष्णपोस्गलं ण भवति, जं काकसाणादीहिं अणिवारितपयारेहिं विप्यकिष्णं नज्जति तं आइण्णं पोग्गलं मणितव्वं, मह काओ पंचदियओ जत्थ हतो तं आघातणं वज्जेतन्त्र्यं खेतओ सट्ठि इत्था कालतो अहोरतं, एत्थऽहोरतच्छेदो सूरुदए, रद्धपक्कं वा मंसं असहाइयं न भवति, अमज्झायं जत्य य पडितं तेन पदेसेण उदगवाही वृडो तं विपोरूसिकाले अपुणेवि सुद्धं, आषातणं न सुज्झति । महाकापत्ति अस्य व्याख्या महाकाय पच्छ, सगादी महाकाओ, सो बिरालादिणा इतो जदि तं अभिण्णे चैव गिलित्तुं घेत्तुं वा सट्टीए दत्थाण वाहि मच्छति तो कई आयरिया असज्झाइयं नेच्छंति, ठितपक्खे पुण असज्झाइयं चैन, अस्पा र्षस्य व्याख्या - मूसगादि ॥ २२२ ॥ भा० ॥ गतार्था । तिरियमसज्झाइकाधिकार एवं इमं मंगति--अंतो बर्हि च० ॥ १४५१ ।। अतो वहिं च भिन्ने अंडयंति अस्य व्याख्या
अजय साधुवमहतो सीए इत्थाणं अंतो मिन्ने अंडर असाहयं, नोहिं भिष्णे णं भवति, अवा साहुवसहीए अंतो नाहि वा अंडयं भिति वा उशिवंति वा एगई, ते च कप्पे वा उज्झितं भूमीए वा, जदि कप्पे तो तं कप्पे सडीए हत्थाणं नाहि
1
शारीरास्वाध्या यिकं
॥२२५॥
२०
2