SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान चूर्णि ॥३०७॥ earer दुबास हित्यधम्मो | एत्थ पंच अणुध्वया तिष्णि गुणव्वया, एएर्सि दोण्हवि थिरीकरणानि चत्तारि सिक्खावयाणि इत्तिरियाणि, संमाणि अडवि आवकहियाणि गायन्त्राणि । एयस्स मूलं सम्मतं उक्तं च-द्वारं मूलं प्रतिष्ठानं, आधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य सम्यग्दर्शनमिष्यते ॥ १ ॥ तं दुविहं निसग्गेण वा अभिगमेण वा, सिग्गो जहा सावगपुत्तन नुयाणं, अभिगमेणं जं सोऊणं पढिऊण य जायति, तस्स अतियारा पुञ्चमणिया । एस दुवालसत्रिहो, एक्कारस पडिमाओ अभिग्गहा य अणगे, एवं मए दायचं, भावणातो अणिच्चयातीतो, पच्छा किर पव्वतियच्वं, सो सावगधम्मे उज्जमितो भवति ।। ताहे भत्तपच्चक्खाणं संथारसमणेण भवियन्वं अपच्छिमा मारणंतिया संलेहणाजुमणाराहणा, अपच्छिमग्गहणं मंगलार्थं, मरणति तज्जीवितपर्यंते भवा मारणांतिकी, संहेलणा दुविहा-दब्वे मावे य, दध्धे फलगादि मंसं सोणियं वा, मावे कोधादि, 'जुषी प्रीतिसेवनयो:' आग्रहणा अतियारविशुद्धया । तस्स मंत्र अतियारा- इहलांतियं रिद्धिं पत्थेति रायसिद्धिमादीणं, पारलोइया देवी होमित्ति पत्थेति जीवितासंसप्पओगो जीवितुं देवादीहिं पूजितो इच्छति, अणिहिं फासानीहिं पुट्ठो मरिमिच्छति, कामभोगासंसा जहा मदनेश कयं ॥ मी सावगघम्मो, अह इयाणि सव्युत्तरगुणपच्चक्खाणं, आह-किं सात्रगधम्मो मज्झे कतो, एसो सावगाणं, जंतं सव्वृत्तरगुणपच्चक्खाणं एत्थ किंचि सावगाणं सामनेति । तत्थ-पच्चत्रस्वाणं उत्तरगुणेम० ।। १६६० ।। उत्तरगुणपच्चक्खाणं जं तं खमणादीयं अणेगविहं, आदिग्रहणेणं अभिग्गहणजोगा अणेगविहा, तं पुण इमं दसविहं, तंजहाअणागयमनित्रनं० ।। २०-२३ ।। १६६१ ।। संकेनं० | २०-२४ ॥१६६२ ।। तत्थ अणागयं पच्चक्खाणं, जहा अणागयं तत्रं उपसंहारः संलेखना ॥३०७॥ 309
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy