SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ % प्रत्या- करेज्जा, पज्जोसमणागहणं एत्थ विकट्ठ कीरति, सन्चजहष्णो अदुमं, जहा पज्जोसमणाए तथा चाउम्मासिए छटुं पक्खिते अभ-18 उत्तरगुण: ख्यान 8 अण्णेसु य हाणाणुजाणातितेमु, तहि अंतराइयं होज्जा, गुरु-आयरिया एसिं मत्तपाणादिवेयावच्चं कायवं, किं, ते दाप्रत्याख्यान उवासंण करेंति, असह वा हाज्जा, जहा सिरितो, अहवा असा आणत्तिया होज्जा कायविता गामंतरादिसु सेहस्स आणेयध्वं, ॥३०८॥ है सरीरवतावडिगा चा, ताहे सो उबवासं च करति गुरुवेयावच्चं च ण सक्क्रति, जो अण्णो दोहवि समत्थो सो करेउ, जो वा | अण्णो असमत्थो उपवासस्स सो करेउ, पत्थिन वा लभेजा ण याणेज्जा वा विधि ताहे सो चर पुच्वं उबवास काऊण पच्छा दिवसं भुजेजा, तक्स्सी णाम खमतो तस्स कायचं होजा, किं तदा ण करेति', सो तीरं पत्तो पज्जोसवणा य उस्सरिया, असहुत्ति वा सयं पारावितो ताहे सयं हिंडेउं असमत्थो, जाणि अन्भासे तत्थ वच्चंतु, त्थि ण वा लब्मति सेस जहा गुमाम्म * विभासा, गेलनं-जाणति जथा तहिं दिवसे असहू होहामि, वेज्जेण वा भाणियं-अमुर्ग दिवस कीरहित्ति, अहवा सतं चेव जाणति समंडरोगातिएहिं तेहिं दिवसहि अमह भविस्सामि, सेसविमासा, जहा गुरुम्मि करणं कुलगणसंघादि आयरियगच्छे वा तहेव [विमासा | पच्छा सो अणागए काले करतूणं पच्छा जेमेज्जा पज्जोसवणादीहि तहेव सा अणागते काले भवति । अनिक्कन्तंडू णाम पज्जोसवणाए नवं तेहिं कारणहिं ण कीरति गुरुतबस्सिगिलाणकारणेहिं सो अतिक्कते करेति, तहेव विमासा । कोडिसहित ४णाम जत्थ कोणो कोणो य मिलति, गोसे आवासे पकए अमत्तट्ठो महिता, अहोरत्तं अपिछऊर्ण पच्छा पुणरवि अमन करति, ॥३८॥ बीयढवणा पढमस्स य निट्ठवणा, एए दोणि कोणा एगत्य मिलिता , एवं अट्ठममादि दुहओ कोडीसहियं, जो चरिमदिवसो तस्सबि एगा कोडी,एवं आयंबिलं णिधिए य, एगासणएगठाणाणत्रि, अहबा इमो अपणो विही-अमत्तट्ठो कतो, आयंबिलेण पारिय, 2
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy