________________
गुणस्थानानि
प्रतिक्रमणा
अण्णे पुण एन्थ चउइस गुणडाणाणिवि पण्णवति, जतो एतेसुवि भूतग्गामा बतित्ति तत्थ इमाओ दो गाहाओध्ययने
मिच्छट्टिी० ॥८॥ तत्तो य० ॥१॥ तत्थ इमाति चोद्दस गुणवाणाणि, तंजहा-मिच्छद्दिट्ठी सामायणं ममामिच्छादिट्ठी
अविरतसम्मदिट्ठी विरनाविरता पमत्तसंजता अपमत्तस० नियट्टि अणियट्टि सुहमसंपराग उवसंतमोह खीणमोह सजोगिकेवली ॥१३॥
ही अजोगिकेवलित्ति! तत्थ मिच्छादिट्ठी दुविहो, त०-अभिग्गहीतमिच्छद्दिट्ठी अपभिग्गहीतमिच्छद्दिवी, तत्थ अभिग्गहीतमिच्छद्दिट्ठी संखआजीवयवुड्डवसणतावसपाणामनिण्डगबोडियादी, अणभिग्गहीत. एगिदियाईदियनेइंदियचउरिदिय, जेसिं च पंचिंदियाणं जीवाणं न कत्वइ दंसणे अभिप्पायो, एम मिच्छट्टिी १॥ सासायणो जस्स ईसि जिणवयणरुई, अहब जो जीवो उक्स
मसंमत्ताओ मिच्छत्तं संकाभितुकामो, जथा वा कोई पुरिलो पुष्फफलसमिद्धाओ महदुमाओ पमाददोसेण पवडमाणो जाव घरणितलं ४न पावति ताव अंतराले बट्टति एवं जीवोवि संमत्तमूलाओ जिणवयणकप्परुमखाओ परिवयमाणो मिच्छतं संकामिनुकामा एत्य & छावलियमंत्ते काले बढमाणो सासायणो भवति, अहवा समते सस्सादो सायणो, तत्थिमा निज्जुत्तिगाथा-उवसमसम्मा |पडमाणमओ तुमिच्छत्तमंकमणकाले । सासाणी छावलिओ भूमिमपत्तोव्य पडमाणो ॥शा२॥
तथा सम्मामिच्छादिट्ठी नियमा भवन्यपंचिंदियसभिपज्जत्तगसरगिं भवति, पढमं चेव मिच्छद्दिट्ठी होतो पसत्येसार अज्झबमाणेसु बट्टमाणो मिच्छत्तपोग्गले तिहा करति, तंजथा-मिच्छर समामिच्छत्तं संमति, एन्थ दिवतो मदणकोद्दवहि, जया कामदणकोदवाणामणिन्वलिताण मदनमावो भवति, तेमि चेव धोयणादीहिं मंदनिबलियाण मदणमाहिजं भवति, तेसिं चेच
तिमणीघोचणादीहिं मुपरिककमिताणं पागमावश्वगनाणं मधुरमुचिमदो ओदणो भवतित्ति, एवं जीवोवि मिच्छनादिभावो
॥१३
३॥