________________
Tren/*!
प्रतिक्रमणा ध्ययने
॥१३४॥
वचिते मिच्छतपोग्गले सुमज्झमाणपयोगेण तिहा करेति, तंजहा मिच्छतं सम्मामिच्छत्तं सम्मसंति, एत्थ जाहे जीवो मिच्छ| चोदयातो त्रिमुज्झिऊणं सम्मामिच्छत्तोदयं परिणमति नाहे मे जिणवणे सद्धासद्धदंसणी सम्मामिच्छदिट्ठी अंतोमुहुत्तकालो भवतित्ति, ततो परं सम्मतं वा मिच्छत्तं परिणमति ३ ॥ अविरतसम्मदिट्ठी निरयतिरियमणुयदेवगतीसु महस्वताणुव्वतविरती न भवति खओवसमखाइयरोइतदंसणी भवति तं च सम्मतं दुविहं- अभिगमसंमत्तं निसग्गसम्मर्स च तत्थ जीवाजीवपुष्णपावासवसंमरनिज्जरबंघमोक्खेसु परिच्छितनवपदस्थाभिगमपच्चइयं अभिगमसंमतं, निसग्गो नाम सभावी, जथा सावगपुसनतुयाणं कुलपरंपरागतं निमग्गसम्मत्तं भवति, जहा वा सयंभूरमणमच्छाण पडिमासंठितानि साहुसंठिवाणि य पउमाणि मच्छर वा दणं कंमाणं खओवसमेणं निसग्गसंमसं भवति, तंमूलं च देवलोगगमणं तेसिं मवतिति ४ ॥ विरताविरतो मणुयपंचेदिवतियरिए देसमूलुतरगुणपचखाणी नियमा संनिपंचेंदियपज्जतसरीरो भवति ५ ॥ इदाणि पमसो, सो दुविहो मवति कसायपमत्तो जोगपमतो य, तत्य कसाय पमत्तो को हकसायत्रसट्टो जाव लोभ० चि, एस कसायपमत्तो, जोगप्पमत्तों मणदुप्पणिहाणेणं वदुप्पणिहाणेणं कापदुप्पणिहाणेणं, तथा इंदियेसु सद्दाणुवाती रूवाणुवाती ५ तथा इरियास मितादीसु पंचसुवि असमितो भवति, तहा आहारउबहिवसहिमादीणि उग्गमउप्पादणेसणाहिं जनुवतो मेहति ६॥ अप्पमती दुविहो कसायअप्पमत्तो जोमअप्पमत्तो य, तत्थ कसायअप्पमतो खीणकसाओ, निग्गरपरेण अहिगारो, कहं तस्स, अप्पमत्तचं मवति, फोहोदयनिरोहो वा उदयपत्तस्स वा विफलीकरण, एवं जाव लोमोति, जोगजम्पमतो मणक्यणकायजोगेहिं तिहिं व गुतो, अवा असलमणनिरोहो इसलमणउदीरणं वा, मणसो वा एगभीभावकरणं, एवं वहपत्रि, एवं कावि, सहा
गुणस्थानानि
||१३४||