________________
.
कास्थानानि
प्रतिक्रमणार इदिएमु सोइंदियविमयपयागनिरोहो वा सोईदियविसयपत्तेसु वा अत्थेसु रागदोसविणिग्गहो ५, एस अप्पमचो का दाणि । गुणध्ययने
| नियही, जदा जीवो मोहाणिज्जं कंमं सवेति वा उवममति वा तदा अप्पमत्तसंजनम्स अणतरपसत्यतरेसु अज्झवसाणहाणेसु स्थान वट्टमाणो मोहणिज्जे कंमे खवेनि उवममेति वा जाब हासरतिअरतिमोगभयदुगुंछाणं उदयतो छेदोन भवति ताव सो भगवं अनगारो अंतोमुत्तकालं नियत्ति भवनि ८॥ अनियही नाम जदा जीवो नियट्टिस्स उपरि पसस्थतरेसु अज्झवसायट्ठाणसे वकमाणो हासब्सककोदवे योच्छिण्णे जाव मायाउदयवोच्छेदो न भवति एत्थ वट्टमाणो अणगारो अंतोमुत्तकालो अणियट्टियत्ति भवति ९॥ सुहुमसंपराइयं कम्मं जो बझति सो सुहुमसंपरागो, सुहमं नाम योवं, कह थोत्र ?, आउयमोहणिज्जवज्जाओ छ कम्मपग| डीओ मिढिलबंधणयदाओ अप्पकालट्ठितिकाओ मंदाणुमावाओ अप्पप्पदेसम्गाओ मुहुमसंपरायस्स चज्झति, एवं थोत्रं संपराइमॐ कम तस्स बज्मति, सुडुमो रागो वा जस्स सो मुहुमसंपरागो, सो य असंखज्जसमइओ अंतोमुहुत्तिओ विसुकमाणपरिणामो & वा पडिपतमाणपरिणामो वा भवतित्ति १०॥ उवसंतमोहो नाम जस्स अट्ठावीसातविहंपि मोहणिज्जकम्ममुवसंत अणुमेसपि कण वेदेति, सो य देसपडिबातेन सव्वषडिवातेण वा नियमा पडिवनिस्सति १२॥ खीणमोहो नाम जेण निरवसेसमिह कमणायक
मोहणिज्ज खवितं, सो य नियमा विसुजामाणपरिणामो अंतोमुहुर्ततरेण केवलनाणी भवतित्ति १२॥ जोगा जस्स अधि केव-14 लिस्स सो मजोगिकेवली, तम्स धम्मकथासीसाणुसासणवागरणनिमित्तं वयोगो, ठाणनिमीदणतुयणउन्बत्तणपरियत्तणवि- त॥१३५॥ हारादिनिमित्तं कायजोगी, मणजोगोय से परकारणं पहच्च मज्जो, फहं !, अणुत्तरोववातिदेवेहि अण्णेहि वा देवमणुएहि माणसा परिछनो संतो ताहे तेमि संपयोच्छेदनिमितं मधपायोगगाई दवाई मेण्हिऊण मणत्ताए परिणामेतूर्ण ताहे तेर्सि मणसा चव वाग
XXXSEXERECR
॥१३॥