________________
प्रतिक्रमणाारणं वागरेति, ततो नेमि अणुनगदीण ते भगवतो मगपोग्गले वियाणिण संसययोच्छेदो मवतित्ति, अण्णहा तस्स नत्थि मणेणं ध्ययन पयोयणं, तेणं तम्स सकारणं पडुच्च मणजागी पडिसेहिज्जतित्ति १३॥ अजोगिकेवली नाम सेलमापडिवन्नओ, मो य तीहि मिकाः
जोगेहिं विरहितो जाव कम्बगघङ इन्चताई पंचहम्सक्वराई उच्चारिजंति एवतियं कालमजोगिकेवली भवितूण नाह मब्बकम्मविणिमुक्को सिद्धो भवति १४॥ एत्थ पडिसिद्धकरणादिणा जो मे जाव दुक्कडंति ॥
पण्णरसहि परमाधम्मिएहि ॥।॥ एत्थ दो गाथाओ-अंग्रे० ॥१०॥ असिपत्ते धणु ॥१॥ एनेसि एम वाचारातिगो-धाडेनि पहावंती य, हणनि विंधति नह निसुंभेति । मुंचति अंथरतले अंबा खलु तत्य रहए ॥१॥ ओहतहते यताहियं निसपणे कप्पणीहिं कप्पति | पिहलगचदुलगछिपणे अंबरिमा नत्थ नेरहने ॥२॥ साडणपाडणतुत्तणविंधण रज्जुत्तलप्पहारहिं । सामा णेरड्याणं परत्तयंती अपुषणाणं || अंतजरफिकिसाणि य हिययं
कालेज्जफुप्फमे चुण्णे । मवला गैरइयाणं पवत्तयंती अपुण्णाणं ॥४॥ असिमत्तिकृतनोमरसूलतिमुलेसु सूइषितडूगासु । पोयंति महकम्मा उ नग्यपाला नहि रोहा ||५|| भनि अंगमंगाणि ऊरूबाह सिराणि करचरणे । कप्पंति कप्पणीहिं उबकहा पाबकम्मरते॥६॥मीरासु सुंदपसु य कंटपमु पयणगेसु य पयंति। कुंभीसुं लोहीसु य पयंति काला ||
॥१३६॥ उणेरहए 11७॥ कपंनि कागणीमंसगाणि छिदंति सीहपुच्छाणि। ग्वानि य रहए महकाला पायकम्मरते ॥८॥ हत्थे पादे ऊरू बाहु सिरा नह य अंगमंगाई। छिंदंति पगामं तू णेरइयाणं तु अमिपत्ता ॥९॥ कण्णोढणासकरचरणदसण तह थणपुल्लुम्याहणं । छेदणभवणमाणअसिपसघणू तुकारति॥१०॥ कुंभीसु य पणेमु य, लोहीम
SACROSSESS
SARKARE