________________
प्रतिक्रमणा ध्ययने
॥१३२॥
यस्स एसणासमियम्स आयाणभंडमसणिक्खेवणासमितम्स उच्चारणा सुवणखेल सिंघाणजल्लपारिहाबाणिवासमियस्स मणसमियस्स बहसमियस्स कार्यसमियस्म मणगुत्सस्स वइगुणस्स कायगुत्तस्स गुत्तस्स गुनिंदियस्स गुत्तभचारिम्स आउनं गच्छमाणस्स वा विमाणस्स वा निसीयमाणम्स वा तुयमाणस्स वा आउनं जमाणस्स वा आउतं वत्थं पडिग्गदं कंबलं पादपुंछणं गेव्हमाणस्स वा निक्खिवमाणस्म वा जाव चक्तुपम्हनिवायमवि अतिथ माता सुरुमा किरिया ईरियाबहिया कज्जति, सा पदमसमये बद्धपुड्डा वितियसमये वेदिता नतिवसमये निज्जिष्णा, सा बद्धपुट्ठा उदिता वेदिता निज्जिन्या, सेअकाले अकंमि वावि भवति । एवं खलु तस्स तप्पातयं असावज्जेचि आहिज्जति तेरसमे किरियड्डाणे हरियावहिय वत्तिएति आहिते १३|| से प्रेमि जे अतीता जे पप्पण्णा जे आगमेस्सा अरिहंता भगवंतो सब्धे ते एताई तेरस किरियाठाणादं मार्सिसु वा भार्सति वा मासिस्संति वा, एवं पण्णर्विसु ३, एवं चेत्र तेरसमं किरियाठाणं सेविंसु २, एत्थ पडिसिद्धकरणादिना जो मे जाब दुक्कति ॥
चोदसहिं भूतगामेहिं ॥ सूत्रं । । जम्हा भुवि भविस्संति भवंति य तम्हा भूतत्ति वसव्बा, भूता-जीवा, गामोचि समूहो, भूताणं गामा भूतग्गामा तत्थ, तर्हि गाथा - एर्गिदिय सुमितरा०||७|| एगिंदिया सुरुमा इतरा-बादरा, सुडुमा पज्जता अपज्जत्ता य, एवं बादरावि दुविहा, बेंदियावि दुविहा-पज्जता अपज्जन्ता य, तेंदियावि दुबिहा, चउरिंदिया दुविधा, पंचिदिया दुविधा सष्णिणो असणिणो य तत्थ असणिपंचिदियावि दुविधा- पज्जता अपज्जता, मणिपंचिदियावि दुविधा एज्जता अपज्जता य, एते चोइस भूतग्गामा, एत्य परिसिद्ध करणादिणा जो मे जाब दुकडंति ।
134
भूतग्रामाः
॥१३२॥