________________
प्रतिक्रमणा ध्ययने
॥ ८१ ॥
चितमंससोणितयाए वेदमांहणिज्जोदणं मतीए तदोत्र योगेणं' तहेव, परिग्गहसंणा णाम परिग्गदामिलाससंणाणं, परिग्गहरागर्मवेदणमित्यर्थः ती हेतूणी- अविविधताएं लोभोदणं मतीए तदट्ठोवयोगेणं' तहेव, एएहिं चउर्हि संणाहिं जो मे जाव दुकडंति । पडिक्रमामि चउहि विकहाहिं इत्थकहाए भन्तकहाए देसकहाए रायकहाए । तत्य इत्यिकथा चतुविधा जातिकथा कुलकथा रूवकथा नेवत्थकथा, जातीए नाव वंभणखत्तियवस्थाएं एत्थ एगतरं पसंसति निंदति वा, कुलकथा उग्गादिरूवं -दमिलिणं मरहड्डियाणं एवमादि पसंसति निंदति वा, नेवन्थे जो जीम देसे इत्थीणं । मत्तकधा चतुर्विधा अतिवाने निवावे आरंमे निद्वाणे, अतिवावे एत्तिया दव्वा सागघतादीए उनउत्ता, निच्चाए एनिया वंजणभेदादी एत्थ, आरंभ एचिलगा तित्तिरहिंगुकडमेंटथितदुद्धदहियतंदुला एवमादी, गिट्ठाणे एत्तिएहि रुबेहिं वेलाए संभतं निट्टितं । रायकथा चतुव्विषा निज्जानकथा अतिजाणकथा मलकथा कोसकमा, निज्जाणकथा एरिसीरिद्धीए नीति अतिजाणकथा- एरिसियाए अतीति, चलकथा - एत्तियं बलं, कोसकथाएत्तिओ कोसो | देसकथा चतुविधा-छंदी विधी विकम्पो नेवत्थो, देसच्छंदी माउलधीना गंमा लाडाणं मोल्लविमए मगिणी, मातिस वित्तिओ विच्चाण गंमा अण्णसिं अगम्मा एमादि, विधी नाम भोगणविधी विवाहविधी एवमादि, विकप्पो परिसा घरा | देवकुलाणि नगरनिवेसा गा मादीण एवमादि, नेवत्थां इत्थणिं परिमाणं साभाविओ बिउब्विओ वा । पडिक्कमामि चउहिं झाणेहिं सूत्रं । जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतीमुडुतं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः, तस्य सन मंगा- मानसं १ अहवा वाइयं२ अहवा कायियगर अहवा माणसं वाइयं च४ अहवा वाडगं काइगं च अहन । माणसे काइगं ६अहवा मणवयणकार्यगति७, एत्थ पढमो मंगो छउमत्थाणं सम्मद्दिङ्किमिच्छादिट्ठीणं सगगवीतरागाणं भवति चितितो तेर्सिने छदुमन्याणं संजोगकेवली
त्रिकथा :
॥ ८१ ॥
23