________________
प्रतिक्रमणा ध्ययने
॥ ८२ ॥
च धम्मं कयेन्ताणं, काइम तेमिं मेव छदुमत्थानं सजेोगिकेवलीणं च चरमममयसांगिति तात्र भवति, उत्थो पंचमो य जथा पढमो, छट्टो जथा सजोगिकेवलीर्ण, सत्तमो जथा पढ़मो ।
चतुर्विधं अहं कई धम्मुकं च । आर्तिभावं गतो आर्त्तः आर्तस्य ध्यानं आर्तष्यानं रौद्रभावं गतो रौद्रः धर्ममावं गतो धर्मः, शुक्लभावं गतः शुक्लः । उक्तं च- हिंसाणुरंजित रौद्रं, अहं कामाणुरंजितं । धम्मााणुरंजियं धम्मं शुकं झाणं निरंगणं ॥ १ ॥ एगेगस्स असंखज्जाई ठाणाई, एतेसु ठाणेसु जीवो अरहट्टघटीविय आएति में जाति य, तत्थ संस्खेवतो अहं चउब्विईअमणुष्णाण संजोगाणं वियोग सिंतेति काए बेलाए विमुचेज्जामि ?, अणागतेऽचि असंप्रयोगाणुसरणं, अतीतेऽत्रि वियोगं बहु मण्णति, एवं चीयं मणुष्णाणं वियोगं नेच्छति, एवं ततियं आर्यकस्स केण उवाएण सचितादिणा दव्वजातेण तिगिच्छं करेमित्ति चिंतेति, उत्थं परिहीणो वित्तेण तं पत्थतो विनं ज्ञायति, दुब्बलो थेरो असमत्यो वा मोर्तु आहार इथिवा कदा जेज्जामिति य चितेति । गाहाओ -
अमणुष्णसंपयोग मणुष्णवग्गस्स विष्पओगे वा वियणाए अभिभूतो परहड्डीओ य दद्दूणं ॥ १ ॥ सहा रूवा गंधा रसा य फासा व जे तु अमणुष्णा । बंधत्रवियोगकाले अठ्ठज्झाणं झियायति ॥ २ ॥ एवं मणुष्णबिसए इडीओ चक्कवट्टिमादीणं । गहिने विहितमनसे पत्थेमाणे झियाएज्जा || ३ || मितयनातिषियोंगे वित्तविण्णासे तह य गोमहिसे । अहं झाणं झायति परितप्यते सिदेत या ॥ १ ॥ किण्डा नीला काऊ अवृज्ज्ञाणस्स तिष्णि लेसाओ । उववज्जति तिरिए मात्रेण य वारिसे तु ॥ ५ ॥ अहं शाणं शिवार्यतो किण्डलेसाए वनी । किमि ठाणंमी, अचरिती अमंजतो ॥ ६ ॥ अहं झाणं झियायतो, नीललेसाए बढती ।
48
आर्त्तध्यानं
॥ ८२ ॥