________________
प्रतिक्रमणा ध्ययने
1
॥ ८३ ॥
मझिलगंमि ठाणंमि, अचरिती असंजतो ॥ ७ ॥ अहं झाणं झियायंतो, काऊलेमाए बढ़ती । काणदुर्गम ठाणंमी, अचरिती असंजतो ॥ ८ ॥ तिव्वकोषोदयाविट्ठो, किण्हलेसाणुरंजितो । अङ्कं झःणं झियायतो. तिरिकखतं निगच्छती ।। ९ ।। एवं चनारि कमाया भाणितच्या । मज्झिमकोघोदयाविट्ठो, नीललेसाणुरजितो । अहं झाणं झियायतो, तिरिक्खसे निगच्छति ॥ १० ॥ एवं चत्तारिवि कसाया। मंदको धोदयाविट्ठो, काउलेसाणुरंजितो । अट्टज्झाणं झियायतो, तिरिक्खत्तं निगच्छति ॥ ११ ॥ एवं चचारित्रि कसाया । अट्टस्स लक्खणाणि कंदणता सोयणता तिप्पाणता परिदेवणता, तत्थ कंदणता हा मात ! हा पितेत्यादि, सोयति करतलपल्हत्थमुद्दो दीणदिडी शायति, निष्णता निर्हि जोगेहिं तप्पति, परिदेवणता एरिसा मम माना वा २ लोगस्स साहति, अहवा बेमाए बार्य जोएति या अहवा परि २ तप्पति, सरिता मानुगुणे सयणवत्थाणि वा घरं वा द २ तप्पति- इंदियगारत्रसंण्णा उस्मेय रती भयं च सोगं च । एते तु समाहारा मवंति अट्टम झाणस्स ॥ १ ॥ रोद्दं चतुव्विधं हिंसाणुबंधी मोसाणुनंधी तेणानुबंधी सारकखणाणुबंधी, सत्य हिंमाणुरंधी हिंसं अणुबंधति, पुणो पुणो तिब्वेण परिणामेण तमपाणं हिंमति, अहवा पुणो पुणो मणति चिंतेति वा सुरु कर्त, अहवा लिहाणि वयगणि या मम्गति, हिंसं अणुबंधति, ण विरमति । एवं मोसेवि तिष्णेवि, संरक्खणोपरागादीणि कारेति, जो वा जोइलओ खाति तं मारेति, मा अण्णांवि खाहिति, दुढे मामति, मुख्यतो य बीमति, पलित्तमिव मण्णति, ठक्खणति निक्वणति, सव्वं तेलोक चौरमइयं मंगति, परनिंदासु व हिस्सति, रुस्पति, वसणमभिनंदति परस्स, रोज्याणमतिगतो भवति येत्र दुकडमयीयो, एवं सारक्खणाणुबंधे, सेसे तहेव, तस्स चत्तारि लक्खणाणि उस्सष्ण दोसो बहुदोसो अणादोसे आमरणनदोसे, ओम हिंदी एगतरं अभिवर्ण २ करेति उस्सण्णदांसो, हिमादिसु सन्देसु पश्नमाणो बहुदोसो,
आध्यान
८ ॥ ८३ ॥
85