________________
द्रभ्यानं
प्रतिक्रमणा अण्णाणदोसो संसारमोदगादाणं, आमरणनदोसो जथा पचतराई, परिगिलायमाणस्मवि आगतपच्चादेसस्स थोषोऽपि पच्छाणु- ध्ययने
ताबो न भवति, अवि मरणकालेवि जस्स कालसोयरियस्सेव ण ताओ उवरती भवति, एस आमरणतदोमो। तस्य गाहाओ
पहाए जगहार हिसाव जिदगो दानि जीवे । तितो वावि विहरे रोइज्माणे मुतथ्वो ॥१॥ लियपिसुणे पसनो 1णाहियवादी तहेवमादी य । अभिसंधाणमिसंदण रोहझाणं झियायेति ॥२॥ परदल्बहरणलुद्धो निच्चपिय चोरियं तु पत्तो। लालुद्धो य रक्खणपरो रुद्दज्झाणे हवति जीवो ॥ ३ ॥ किण्हा नीला काऊ रोहझाणस्स तिण्णि लेसाओ। नरंगमि य उबवत्ती रोह| झाणा उ जीवस्स ॥ ४ ॥ गंदज्याणं झियायंतो, किण्हलेमाए बढ़नी । उक्कस्सगंमि ठाणमि,अचरिती असंजनो ॥१॥ सेम जथा अहे, नवरं मतिं गच्छति दुद्धरं । पाणबहमुमावाए अदत्तमेहुणपरिग्गहे चेव । एते तु समाहारा हवंनि रोइस्म झाणस्म ॥६॥ धम्मे चउबिहे घउप्पडोयारे पण्णने, तंजथा-झाणे अणुप्पेहाउ लक्खणे आलंबणे, एतं चतुविध, चउप्पडोपारं नाम एक्केमकं तत्य चतुविध माण, चतुविधं तंजथा-आणाविजये अवायविजए विवागविजए संठाणविजये, तत्य आणाविजए आणं विवेएति, 12 | जया पंचत्यिकाए छज्जीवनिकाए अट्ठ पवयणमाता, अण्ण य सुननिबद्ध भावे अबद्धे य पेच्छ कह आणाएपरियाणिज्जति , एवं | चिंतेति मासति य, तथा पुरिमादिकारणं पहुच्च किच्छासज्झेस हेतुविसयातीतेसुवि वत्पुसु सम्वण्णुणा दिद्वेसु एवमेव मेतीत चिं
संतो मासंतो य आणा विवयेति १ एवं अपायविजयेति, पाणातिवातेणं नित्यं गच्छति अप्पाउओ काणकुंटादी भवति एवमादि | स्वाहा, अहबा मिच्छत्वजविरातिपमायकसायजोगाणं अवायमणुचिंतेति, णाणदसणचरितार्ण या विराधणादायमणुचिंतति २ विवामविजयो विविधी पागो विवागो, विविधो फमाणुमावाप्ति मणितं होनि, सुभासुमा य जे कमोदयमावा ते चिंतेति ३ मंठाणवि
ऊ
र