________________
ALNIROM
प्रतिक्रमणा जपो, संठाणाणि विवेचयति, सय्यदवाणं संठाणं चितेति, जथा लोए सुपतिहासंठिते अलोए सुसिरगोलकर्मठिते नरगा इंडसं- धर्मध्यानं ध्ययने |ठिता एवं सचदचाणं । एन्थ इमाओ चउण्हपि कारगगाथाओ-पंचत्थिकाए आणाए, जीवा आणाए छबिहे । विजए जिणपण्णते, "
ट्राधम्मजमाणं झियायह ॥ १ ॥ इहलोइए अवाए, तधा य पारलोइए । चिंतयंतो जिणक्खाए,धम्मज्झाणं झियायती ॥ २ ॥ इहलाइयं ॥८५॥
अवार्य, वितियं पारलोइयं । अप्पमता पमत्तो वा धम्मापनी ।। सुभमसुभ अणुमा कंमविवागं विवागविजयंमि ।
संठाण सम्बदब्वे जरगविमाणाणि जीवाणं ॥४॥ देहादीयं परीणाम,नारगादीसुणेकपा । लेस्सानिगं च चिंतति, वित्रागं तु झिया-18 लायती ।। ५॥ मुमाण असुभाणं च, कमाणं जो विजाणती । सहनिण्णाणप्पामणं, विवागं तु झियायती ॥६॥ पंचासवपडिवि
रओ चरितजोगमि वहमाणो उI मुनश्चमणुसरंतो धम्मझापी मुणयन्बो ॥ ७॥ तेजोपम्हासुकालेसाओ निणि अण्णतरि
गाओ। उववातो कप्पतीते कपंमि व अण्णतरगमि ।। ८॥ धम्मज्माणं प्रियायतो, सुक्कलेसाए वडती । विक्किडगंमि ठाणंमि, है। सचरिची सुसंजतो ॥९॥ एवं पम्हालेसाए मज्झियमंभि ठाणंमि,तेउलेसाए कणिदुगंमि ठाणमि । कोवनिग्गहसंजुत्तो, मुक्कलेसाले
शुरंजितो | धम्मझाणं शियायनो, देवयत्तं निगच्छती ॥१०॥ नि, एवं माणमायालोभनिग्गहेऽवि, एवं पम्हाएवि,तेऊएवि लेसाए ।
इमाओ पुण से चत्तारि अशुष्पहाओ,त-अणिञ्चताणुप्पेहा एवं असरणना एगत्तासंसाराणुणेहा, संसारसंगविजयनिमित्नमणिच्चताहै गुप्पेहमारभते, एवं धमे थिरनानिमित्तं असरणगतं, संबंधिमंमविजयाय एगत्त,समारुद्रेगकारणा समाराणुप्पेहं । लम्वणाणि इमा-12॥८५ ॥ |णि चत्नारि-आणाई निमग्गमई सुनरूई ओगाहरुई,आणाई नित्यगराणं आणं पसंमति,निमग्गरुई समावती जिणप्पणीए मावे रोयति | सुसहई- सुतं पढतो संगमावज्जति, ओगाहणाई णयवादभंगगुचिलं मुनमत्थतो सोतॄण संवेगमारनपदो झायति । आलंत्रणाणि