________________
शुलध्यान
HAREKKA
प्रतिक्रमणच से चसारि जया विममममुनरणे वल्लिमादीणि, तंजथा-चायणा पुच्छणा परियरणा अणुप्पेहा, धम्मकहा परियणे पडति । एवं ध्ययने
विमासेजा ॥ दाणि मुक्क सुक्के चतुब्बिधे चउप्पडोयारे पण्जने-पहत्तचितक्के सविचारे १ एगत्तावितक्के अविचारे रसुडुमाकरिए ॥८६॥
| अणियट्टी३ समुच्छिण्णकिरिए अप्पडिवाई ४-- 8 सुतणाणे उवउवनो अन्यमि व वंजणमि सपियारं । झायति चोद्दमपुच्ची पढमं सुक्क सरागो तु ॥ १॥ सुतणाणे उपउत्तो
अस्थमि य वंजणमि अविवार । झायति चोइसपूवी बीयं सुक्कं विगतरागो ॥ २॥ अस्थसंकमणं चेन, तहा बंजणर्मकर्म । जोग
संक्रमण चेच, पढमे शाण निगच्छनी ॥३॥ अत्थसंकमणं चेव, तथा बंजणसंकर्म । जोगसंकमणं चेव, रितिए झाणे वितक्कनी M॥ ॥ जोगे जोगेसु वा पढम, बीयं योगमि कण्हुयी । ततियं च काइके जोगे, चउत्थं च अजोगिणो ।५।। पढम बीयं च सुक्क
सायंती पुच्चजाणगा | उसनेहिं कमाएहिं, खीणहि व महामुणी ॥६॥ बीयस्स य ततियरस य अंतरियाए केवलनाणं उप्पजनि । दोण्णी सुतयाणीगा माणा, दुवे केवलणाणिगा | खीणमोहा प्रियायंती, केवली दोणि उत्तमे || ७ || सिज्झितुकामो जाहे कायजोगे निरुमती ताहे, नस्म सुहुमा उस्सासनिस्सामा, नत्थ य दुममयद्वितियं परमसात हरियावधियं कम बज्झति, तत्थ ततियं सुहमकिरियं अणियमाणं भवति जोगनिराधे कते पुष्वपयोगेणं, चउत्थं समुच्छिमकिरियमप्पाडवादि माणं णाणाठाणोदणं (य) जथा तथा झापति, अहवा कुदालचक्केण दिटुंतो, जथा दंडपूरिसपयत्तविरामवियोगेण कुलालचक्कं ममति तथा सयोगिकेवलिणा पुख्खारखे सुस्कमाणे अजोगकेवलीमावेण मुक्कझायी भवति । पढमवितियाओ सुक्काए, ततियं परमसुक्कियं। लेश्यानी उवरिल्ल, होति साणं वियाहित ॥ ८॥ अणुत्तरेहिं देवेहि, पढमबीएहिं गच्छती । उरिल्लेहिं प्राणेहि, सिज्झती निरयो धुर्व
c+RACY