________________
AKARCAX
प्रतिक्रमणा गसामायारीए य वणित, गहसिक्खाइ सुयं जथा भगवता थूलभदसामिणा गहित अणिविणणं होतूण, गहणमिक्षणं प्रनि शिक्षायों ध्ययने र सम जोमा संगृहिना नहा भणति, तत्थ ग्विनिचण॥१७-१११३८१॥ तेण कालणं अतीतअद्धाए खितिपनिहितं नगर
अभयवृत्त जिनसन राया, तस्स नगरम्म वन्णि ऊमण्णाणि, अणं णगरद्वाणं वत्थुपाढएहि मग्मावति, तेहिं एर्ग चणगग्वेनं अतीव पुप्फेहि |य फलेहि य उबवेतं दिलु नत्थ भणगपुर निवासिनं, कारण तत्थवि वत्णि खीणाणि, पुणोवि मग्गिज्जति, तत्थ एगो बमभो| अण्णेहिं पारद्धो एकमि रणे अच्छति, न नीति अण्णहि वसभेहि पराइणितुं, तत्व उसभपुरं, पुणरवि कालेण उसणं, पुणोनि मग्गतेहिं कुमर्थबो दिवो अतीव पमाणाकितिविमिट्ठो, तत्थ कुसग्गपुरं जातं, नैमि य काले पसणइ गया, तं च नगर अमिक्वं अग्गिणा दज्झति, ताहे लोगम्य भय जगणनिमित्तं घोसावेति-जस्स घरे अम्गी उट्ठति सो नगराओ निच्छुन्मति, नत्य महाणसियाण पमादेणं रणो चेव पराओ अग्गी उहितो,ते मरुचपतिष्णा रायाणो जदि उरप्पकासपक्खन सासामि तो कई अण्णनि निग्गता है।
नगरातो, तस्स गाउयमेते ठाति, ताहे दंडमडमोइयगमादी तस्थ रच्चंति, भणति कहिं बच्चहरी, बाह-रायगिह, कतो एह,
४. रायगिहातो, एवं नगरं गपगिहं जातं । जदा य राइणो गिहे अग्गी उद्वितो तदा कुमाराणं जं जस्स पियं आसो हत्थी वा तेण तं | ॥१५८॥1 नीणित, सेणितेण भिंमा णिता, रायाए पुच्छिता केणं किं णीणित?, अण्णो मणति-मए हत्थी, एत्रमादि,सणि पुच्छितो मणनि-1|
| भिमा, ताहे राया भणति सेमिय एस तव सारो भिभिस', भणति-आम. सोय रणो सन्धपिओ, ताहे से चीयं नामकं कतं भिभिसारोति, सो रण्णो पिता लक्खणजुनो य, मा अण्णेहिं कुमारहि मारिज्जिहितित्ति न किंचिति देइ, मेसका कुमारा भडपह| करेण पिन्ति, सेणिको ते दण अद्विति करेति, सो तता निरिफडितो विण्णानडं गतो, जथा नमोकारे-अघियत्त भोगदाण।
97