________________
संबन्यो
C
कायोत्सगोठाकातपति एतं वणिज्जति, पडिक्कमित्त य परिक्कमणमुत्तकाणेण तनो पच्छा चरितादीण उत्तरीकरणादिणा पावकम्मणिग्या-11 ध्ययन तत्व काउम्सम्यो कातब्योति काउम्सग्गजायणं भष्णति, तम्स चत्वारि णियोगदाराणि उवरकमादीमि परूवेचा अत्याधिगारो
धिकारण वणतिगिच्छाए, सो य वणो दुविधो- दन्वे मावे य, दबवणो अोसहादीहिं तिगिच्छिम्वति, याववणो संजमातियारो तस्स ॥२४॥
४ पायच्छितेण तिगिच्छणा, एनेणावमरेण पादच्छिस परूविज्जति । षणतिगिच्छा अणुगमो य, ते पायच्छित दसविई-आलोय १४
पडिक्कमणं २सदुभयं ३ विवेगो ४ बियोसग्गो ५। तबो ६ छेदो ७ मूलं ८ अणवठ्ठप्प ९ पारचितं चेति १० ॥१९-१ ॥ १५१३ ।। जथावराई, जहा मल्ले उद्धरिए वणतिगिच्छा कीरति, जया कटकगमादि जदि अप्पं निहोस च सलं तो उदरणमेण पाउणति. अहणज्जति वई खतं अमलितं दुक्खेज्ज ताहे मलिन्जति, जदि तहवि संमिजति तो उद्धरेचा नम| लादीण परिज्जति, तहवि मदोर्स होज्जा तो विभंगिज्जति, अह माढविदारु फरुसं से दोस गोषसखवितादि जहा तो मूलाटो छिन्नति, अह तहाविहं तो मूलच्छेदोवि कालंतरेण पयचसो कीरसि, कमिह पुण वणे खेचादीण णिक्कालितूण तया मूलच्छेदो | कीरतित्ति, एवं चेव इहवि भावषणे तिगिच्छा दसविहं पायच्छितं, तस्य जो आलोयणाए सुजाति सो ताए सोहेतव्यो, ऐवं जाव जो पारंचितेणं मुमति सो तेणति, सत्य परोप्परस्स वायणपरिपडणवत्थदाणादिए अणालोतिए गुरूनं अविणोति आलोयणारिह, पडिस्कमणं पुण पवयणमादिमु आवस्सगर्कमे ना सहसा अतिक्कमणे पडिचोतितो सब मा सरितूण मिच्छादुक्कड़ करेति २४६॥ एवं तस्स सुदी, मूलुत्तरगुणातिकमसंदेहे आउनेण वा कए आलोयणपडिकमणमय, आहारातीर्ण उम्गमादिजसुद्धाण गहिताणं पच्छा विष्णाताण संपलाण वा विवेगो परिच्चागो, विओमग्गो कात्म्मम्गो गमणागमणसुविणणईमतरणादिसु, नको मलनरगुणा
Aॐ
XEXSREXXSE