________________
प्रतिक्रमण ४ फलादीणि तेहिं किन्च करेधात्त, गतो राया, अणेहिं परिहरित ने जीविता, जेण करेंति ते विणट्ठा, तब उवणयो - रायत्याणीया तित्थगरा, विसपाणीयत्थाणीयाणि असंजमडाणाणि, मणूसत्याणीया साधुणो, एवं भावेवि जो परिहरति आधाकम्मादीणि सो नियति
ध्ययने
॥
नियतीत्रि छवि तहेव, तत्थ एगा कंणा उदाहरण- एगंमि नगरे कोलिओ, तस्म सालाए धुत्ता विर्णति, तस्स श्रूया य तत्थ एगो कोलियो मधुग्ण सरेण गायति, सा तेणं अक्वित्ता, घडितो संजोगो, भगति नासामो, सा भणति मम वर्यमिता ताए । विणा न वच्चामि सो मगति-सावि याणिज्जउ, तीग साऽऽकखाता, पडिस्सुतं, पधाविताणं महल्लो पच्चूसो, तत्थ अतिप्पउत्ति अच्छंति, तत्थ केणइ उग्गीतं जदि फुल्ला कणियारडा० ।। १२५५|| ताए अत्थो अणुगुणिनो, एस चूतो वसंतेण उवालद्धी-जदि । कणियारा कुल्लिता तत्र न जुतं पुष्फिर्तु, किन्तु तुमे अधिमासघोसणा ण सुना १, रुक्खाणं अंतस्थाः कणियारा, एवं यदि एसा | कोलिगिणी एवं करेति तोकिं मवि कातव्यं, एसा छिष्णा दशभिण्णा, ण से अवसद्दो, न वा किंचि तत्यवि एसा कोलिगिणी, ममासत्तमस्त छायापातो नगरे य उड्डाहो एवमादि वियालिऊणं रतनकरंडओ बीमरिउनि एतेण छलेण नियत्ता, भावेणं उत्रणयोकण्णत्थाणीया साधू तथाणीया विसया गायणत्थाणियो उ आयरिओ गीतिगत्थाणीया पडिचोदणा, एवं मात्रि नियत्तितव्वं । वितियं उदाहरणं दव्यमावनियत्तणे एगंमि गच्छे एगो तरुणो गहणधारणासमत्योति तं आयरिया बडावेंति, अण्णदा सो अशुभकंमोदमेण पडिगच्छामिति पधावितो, निम्गच्छंतो य गीतशब्द सुणेति, तेण मंगलानमित्तं उपयोगो दिव्यो, तत्थ य तरुणा सूरजणा इममभिणयं गातंति-
निवृत्तौ कन्यो
दाहरणं
॥ ५६ ॥