________________
प्रतिक्रमणा ध्ययने ॥ ५५ ॥
जया वासादो तथा संजमो, जथा वाणिगिणी तथा साधू, जो तं सीदावेति उक्खति वा सो तथा अणाभागी मवति, एवं सारेति अवराधे पायच्छितं वहति संश्चति य, तेण चारितं निम्मलं भवतिति ।
परिहरणावि छविवहा तहेब, तत्थ बुद्धकायउदाहरणं एगो कुलपुचओ, तस्स दो मगिणीओ जन्मेसु गामेसु इमस्स धीता जाता भगिणीण पुसा जाता, संवड़िताणि, दौवि भगिणीओ समं चेत्र वरिमाओ आगताओ, सो मणति दोन्ह अच्छा कतरं पितं १, वचह, पुत्ते पेमेह, जो स्वयण्णो तस्स देमिति, गताओ, पेसविता, दोपहवि समा बडगा दिव्णा, जाह गोउलाजो दुर्द्ध आणेधति, गता, युद्धस्य घडगा भरिता, काउडीहिं समं, उच्चलिता, नत्य दोष्णि पंथा, एगो परिहारो, सो समो, बिनिओ उज्जुओ खाणुविसमबडलो, एगो उज्जुतेण पत्थितो, सो अक्खडितो, भिण्णा दोवि घडगा, एगो अमेण भमित्ता आगतो, सो भणति मए भणितं दुर्द्ध आणेहिति, न मए भणियं हुं वा चिरेण वा एहति, सो घाडितो, इतरस्स दिण्णा । एष दृष्टांतः। एवं देव उपसंहारो भावे होति, जथा सो कुलपुलओ तथा नित्यकरो, जथा मा दारिया तथा सिद्धी, जथा ते दारगा तथा साधू, जया दुद्धघडगा तथा चरितं, जथा पंथा तथा दव्यखेत्तकालभावा विसमा यसमा य एवं परिहरितव्वाणि कुत्सिताणि ठाणाणि, दब्बे | खेत्तं कालो मावो य ।
वारणावि छविता नहेत्र, तत्थ विसमोयणविकल उदाहरणं- एगो य राया अण्णस्स रायाणगस्स नगररोहओ जाति, तेण रायाणरण पाणियाणि विमेण भाविवाणि सत्यो य आवासावितो, विसकयं अणपाणं अदरागतं जाणिता नामहत्ति इतरेण | घोसावितं- जो एत्थ पाणिनं पियति फलागि वा खानि सो मरतित्ति, अण्णाकांठता उ चिरसपाणियाओ जरामाणि व
वारणायांविपविकलः
॥५५॥