________________
ECTECARRERA
चरणार्या
प्रतिक्रमणासीति जाता, तत्थ नवसु मूलबन्धुसु चउद्दिसि चत्तारि देवताणि-सोमषहणजमवेसमजाणिति, मज्झे एक्क, एवं पणयालीसा प्रतिध्ययन देवता इति, कालहता य दोनि गामेल्लगा आगता तेसिं रक्खगाणं वक्खिताणं, नवरि अर्कत दिडा, मणिता असिवग्गहन्थेहि-हा दासा ! कहित्य पविट्ठा , नन्थ एगो भणति काकघट्ठो-को दोसोत्ति इतो ततो पधावितो, सो तेहिं तत्येव मारितो, चितिओ
प्रासादमणति-अयाणतोऽहं पविट्ठो मा में मारेह, जे आणवेह तं करमित्ति, तेहिं उद्धेतूण मण्णाति-जदि अण्णतो न अवकसि तो नचरिदृष्टान्तः फिट्टिसि, सो भीतो बराओ नेहिं चेव पदेहि पडिनियनो, मुको इहलोइयाण मायी जातो, इतरो चुक्को, एम दिट्ठतो, अयमत्योवणओ-जारिसो राया तारिमा तित्थगरो, जथा पासायभूमी तथा असंजमो, अधा सरुमा का पाराणि भयाणि, जया ते गामेल्लगा तथा पचहतगा, जो नियनो सो आणाए ठितो, इतरे अणाणाए, विणामो संसारी, एवं मावो जत्तो निग्गतो होज्जा दियादिणा पमादेण ततो पढितच झडति मिच्छादुकडन्ति ।
पडियरणावि छविधा जथा पडिकमणे एवं विमामज्जा । तत्थ पासादउदाहरण--एगत्य नगरे वाणियओ समिद्धो, तस्सा दाहुणुडितयओ लक्खणजुत्तो पामादो रत्तरतणभरितो, मा भज्ज अप्पाहेतूण गतो देमवत्ताए, सा अप्पपलग्गा पासादग्स एगमिला
देसे खंडिते विणासिते वा मणति-कि एनिल्लग करेति , अण्णदा पिप्पलपोतओ जातो, मणति--कि एत्तिल्लो करति ?, वट्टितेण सम्बो पासादो भग्गो, बाणिनो आगतो पेच्छनि विष्ट, निहा, अण्णो पासादो कारितो, अण्णा भज्जा आणीता,मणिता य
॥५४॥ जदि विणस्सति ता ते सच्चेष गतित्ति, गतो, तीए दिट्ठ मना खंडं, वीसोबएणं सकारावितो, एवं चित्तकम्मे कट्ठकम्मे सव्यं | सिसन पलोएति,नारिसर्ग चव घर अच्छनि,आगनो तुडो य,सन्यसामिणी जाना, एस दिलुनो, जथा वाणियओ तया आयरिओ,
C