________________
प्रतिक्रमणा ध्ययने
प्रतिक्रमण ध्वदृष्टान्तः
॥
५
N
.S
.
...
.
एवं तिविहेवि पडिक्कमणं होज्जा, तस्स इमाणि एगडियाणि जथा-खंदण चिनिकितिकम पूया विणयो एवमादी, एवं इहवि,
परिकमणं पडियरणा०॥ १३-३॥ १२४५।। पडिक्कमणति वा पडियरणति वा पडिहरणंति वा वारणति वा णियनीति वा निंदनि वा गरद्दत्ति वा चिसोहित्ति वा,तत्थ पडिक्कमणं पुनरावृत्तिः, प्रति प्रति तेष्वर्थेषु अन्यादरात् चरणा पडिचरणाअकार्यपरिहारः कार्यप्रवृत्तिथ, परिहरणा चरणप्रमाददोसहितो, आत्मनिवारणा वारणा, असुमभावनियत्तणं नियती, निंदा आत्मसंतापः, गर्दा प्राकाश्ये, सोही विसोहणं, एनेसि एगडिताणं हमाणि तु अट्ठ उदाहरणानि--
अद्धाणे पासाद०॥ १३-४ ।। १२५४ ।। तत्थ पडिकमणं छब्बिई-नाम ठवणा० दब्ब० खेत्त० काल० माव०, दो गता, दबस्स दवाण एवमादिकारकवचनयोजना कायों, दबनिमित्तं दब्बभृतो वा, पायपोस्थयलिहितं चा, अहवा पासत्थादीण जे पडिकमणं तं दव्यपडिकमणं, खत्तपडिकमणं खत्तस्म चर्चा, जमि खित्ते ठितो पडिकमति वण्णेति वा तं खनपडिकमणं, चर्चा दुविहा-धुर्व अधुर्व, धुर्व जहा भरहेरखएसु खत्तमु पुरिमपच्छिमाणं तित्थगराणं तित्थेसु संजताणं अवराधो होतु मा चा उभयोकालं अवस्स पडिकमियन्त्र, अधुर्व मेमाण निन्थगराणं, कारणजाते पडिकमणं तं अधुर्व, होति वा ण होति वा, एवं बुद्धया अभिसमीक्ष्य वक्तव्यं । भावपडिक्कमणं ममदमणाइगुणजुत्तस्स पडिक्कमणत्ति । तत्थ अद्धाणे उदाहरणं जथा-एगो राया नगरवाहिरियाए पासादं काउकामो सोहणे तिहिकरणमि मुत्ताणि पाडिताणि रक्खावेति, जदि कोइ पविसेज्जा सो मारेतव्वो, जो नाम न मारेतचओ सो जदि तेहिं च पदहि अण्णनो अणकतो पडिनियनति नो णं मुएज्जाह, एवं रक्खावेति, तस्स य वत्पुम्स एकामीति | विभागा, कह पुण ते ?, चतुरंस ने वन्धुं, तं निधा छिन, पुणो तिघा छिन्नं, एवं नवधा होति, एकेक तिघा तेघा छिन, एक्का