________________
प्रतिक्रमणा
Kesh
प्रतिक्रमणस्वरूप
॥५२॥
SANSAR
इयाणि पडिक्कमणप्रयणं, अथ कोऽस्यामिसंबंधः, सामाइकव्ववस्थितेन यपा पचकाल उकित्तणादीणि अवश्यका- तध्वाणि, एवं क्वचित स्खलितेन निंदणअषणकरणाणि अवस्सकातवाणीति पडिक्कमणस्सन्मयणं मण्णति, तस्स पत्तारि अणु- | ओगहाराणि उवक्कमणादीणि पुच्चगमण माणितव्वाणि, अत्याधिगारी पुण से खलितस्स निंदणा। कमागते नामनिष्फण्णे निपखेचे पडिक्कमणति नाम,प्रतिक्रमणमिति कोऽर्थी, प्रतीत्युपसर्गः,'क्रम पादविधे'प्रतीपं क्रमण प्रतिक्रमण,प्रतिनिवृचिरित्यर्थः, उक्तं च-"स्वस्थानाचत्परं स्थानं, प्रमादस्य बशाद गतः। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते॥१॥क्षायोपशमिकाद्वापि,भावादीदयिकं गतः। सत्रापि हिस एवार्यः, प्रतिकूलगमात् स्मृतः॥२॥"प्रति प्रति क्रमणं शुभयोगसु प्रवर्तनमित्यर्थः, उक्तं च-"पति पति पचलणं वा सुभेसु जोगेसुमोक्वफलदेमु । निस्सल्लस्स जतिस्सा जं तेणं तं पहिक्कमण||१॥" करणेण यतिविधा या भवति-कर्ता करणं कार्य. एचमिहापि प्रतिक्रमका प्रतिक्रांतव्यं च प्रतिक्रमणेन सचितं मवति,तत्थ माया पडिकमओ पहिकमणं पडिकमिनचआणुपरवीए सीत पच्चुप्पपणे अणागते व कालंमि ॥१३-१॥१२४३।। तत्य परिकमओ जीवो पडिक्कमणं भणितनिर्वचनं पडिक्कमितव्व- खलितं, एत्य माथा
जीवो उ पडिक्कमओ ॥ १३-२ ॥ १२४४ ॥ उसदो विसेसणे, तेण निंदनादिपरिणो तदुवउत्तो जीवो पहिक्कमओ केसि -असुभाण पावकमजोगाणं स्खलितानामित्यर्थः, जे पुण झाणपसत्था जोगा तेर्सिन परिमो।'ध्यै चिंतायो।
मान विधानमित्यर्थः, ये जाने उपयुक्तेन प्रशस्ता योगा निरवधीभूतास्तेषां न प्रतिक्रमति, तंच पडिक्कमणं तीतकालवि| सर्य पच्युप्पण्णकालविसय अणागतकालविसर्य होज्जा | तत्थ अतीते निंदणादिपडिक्कमणं, सेसे अपुणकरणवाए अन्हाणति ।।
+
+
| ॥५२॥
.
+%