________________
वन्दनाध्ययन
घृणों
1॥५१॥
+
AHARASHTRIANE
एवं दिवसओ चंदणगाविधाणं भगिनं । रत्तिमादिसुवि जेसु ठाणमु दिवसग्गहणं तत्य राइमादीवि माणितन्वा । पादोसिए जारी
इच्छादयः पोरिसी न उग्घाडेति ताव देवसिय मण्णति, पुव्वण्हे जाव पारिसी न उग्घाडेति नाव राइयति । तेणवि आयरिएण उक्कुड़एणं ४ अंजलिमउलियहत्येण वंजणे पादे य उवउत्तेणं अव्वग्गमणेणं पुण्णाए सरस्सतीए अणुमासितव्वं, जथा तस्म सीसस्स संवेगो मवति,8 | संवेगो नाम मोक्खान्कंठः । मंगाओ विपुलं निज्जरा फलंति । अणुगमो गतो।
इयार्णि नया इच्छिनव्या, तत्थ सच मृलनया-नेगमसंगमववहारउज्जुसुतमममभिरूढएवंभूता, ते सव्वेवि दोसु समोतरंति-उवएसे चरणे य, नेगममंगहयवहारा उवदेसनयो, उज्जुसुनमहसममिरुढएवंभृता चरणनयो । तत्र जाणणाणयो ज्ञानोपलब्धिमात्रः, अविशेषिनं द्रव्याम्तिक इन्यर्थः, तस्य वंदनाध्ययनस्य सुचत्थजाणओ मोक्खगमणाय भवति
णातमि गिहिनम्वे० ॥ १०६५-१७१८ ॥ जतिनचं नाम करणीयमिति तस्य पिंडार्थः, अयं अस्थिमावं अस्वीति पदाति, नत्यिमा नत्थीति भणति । परमविमुद्धचरणनयो चूने--
सब्वेसिपि णयाणं ॥१०६६-१७१९ ॥ चरणनयः पर्याय इत्यर्थः, तस्य सर्वनयानुमतस्य चरणनयस्य पिंडार्थोऽयं चरण| संपमः साधुर्मोक्षाय भवतीत्येतन्मनं, को हेतुः?, जम्हा जस्म चरितं तस्म नियमा सम नाणं सम दसणं च भवति, यस्य पुनर्द
* ॥५१॥ निनाने मवतस्तस्य चारित्रं (मजनया) स्थान , तम्माद् चरणसंपन्नः साधुमोक्षाय सर्वनयानुमतो भवतीति नयाः समाप्ताः ॥ संमत्तं च बंदणमयणं । इह वंदणगभयणचुण्णी संमत्ता ।।