________________
चन्दनाध्ययन
बंदितुं, बंदणगं पुरुवं भाषण वाहिज्जति, भावजावाणज्जा छाबहा विभामितष्या, खामिति पढम पवेमे
L
| पुणणए फुसति एताए दिसाए विभासिसव्वाणि । तरथ दबखमा जो असमत्थयाए सहति, भावखमा संसारभया परस्स पीडा पाइच्छादयः कत्तव्यत्ति सहति. दनसमणा पिण्डगादी, भावममणा जे मम्माविएस अहिंसादिस जतति.मारखमाए मावसमणेण य अधिकारो। वंदणगं कातुं वंदितुं, बंदणगं पुवं भणित, जावनिज्जाए निसीहियाए, दरबजावणिया जं दव्वं केणति पयोगेण जाविज्जति चाहिजति, जथा उग्गमणमादीहिं गडिमादीणि वाहिज्जंति, भावजावाणिज्जा मावो जाविज्जति, दुविहाए अधियारो। दब्बनिसीहिया सरीरं, मावनिसाहिया निहकिरिया, दुविहाएवि अधिकारो । अणुण्णा छल्विहा विमासितव्वा, खेत्ताणुण्णाए अधिगारो । एवं अष्वाबाधादीणिवि सवित्धरं विभासेज्जा । इदाणिं चालणापसिद्धीओ भण्यंति, तत्थ आह-गणु किमिति पढम पवेमे वंदितुं खामेतुं पुणोवि य पवेसेण वंदति', उच्यते-लोगे जया रायादीणं दुतादयो बहुमाणाणुरागण पुच्वं पणमितूण कुसलबट्टमाणि आपुच्छिय खामेता पुणो पुणो पणमति पुच्छति खाति, ततो पणमिना वच्चंति, एवं लोगुत्तरेवि बहुमाणो, भत्तीए पुचि बंदणपुर| स्सरं विणयं पर्युजित्ता पच्छा खाति आवस्सिगमादि, पुणरवि पणमति। नहेच पुणो आह-जदि तुम्भ वाइगं काहगं च जोग एकत्य करेह ता दोकिरियपमंगो होति, निवारियाओ सुत्ते दो किरियाओ एकदा बहुसो, तो एवं करेतु सव्वं पकडिण तुहिको आवत्तादी करेतु, एवं संय, आयरिओ भणति-तुम सिद्धत न याणसि, जदा भिण्णविसया मोगा होति तदा एकदा णिसिद्धा, जथा अणुप्पेहाति य वकमतीया, णो पुण एगलक्वधा मोगे, दिद्विवादे एगमि काले वायाए उच्चारेति कारण य भंगे करति P ॥५०॥ मणेण य तदुवउत्ते, एवं अम्ह एगमि वेणइए पयोग दोकिरियादोसा न होनिनि । अण्णे पुण एवं परिहरंति, जथा किर एगमि। | समए दोसु किरियामु उत्रयोगो निसिज्मति, न पुण किरियामेत्तं, जतो तिण्हवि जोगाणं जुगवसंपातो दिट्ठो मंगियसुनादिसुत्ति।