________________
ध्ययन
वन्दना- के करणिज्जा जोगा सेसि विराधणा अतिक्कमणा तीए सम्बधम्मातिक्कमणाए आसातणाए पडिसिद्धकरणं सीए आसातणाए
इच्छादय: जो मए अतियारो को अतियारो नाम अतिक्कमबतिक्कमाणं ततिओ अवराधी, तस्स घमासमणो! पडिक्कमामि पूर्णी निंदामि गरिहामि अप्पाणं घोसिरामि निंदणगरिहणवासिरणाणि जथा सामाइते, तदयमर्थः-मिच्छाभावादिएहिं अणेणवि ॥४९॥ Pण केणइ पगारेण मितभावेण कता सब्वकालिया सव्वकरणिज्जजोगीवराधणा तीए अंकिंचि अवरद्धं तं खामेमि, तस्स चेव
अपुणक्करणताए अब्भुट्ठमिणि, परिक्कमामि निंदामि, पच्छातावकरणेण हा दुडु कतं. गरिहामि परसक्खिगं अथारिह-151 पायच्छित्तपडिवज्जणेण, अप्पाणं चासिरामित्ति तथा मिच्छाभावादीरहि अण्णेण य जेणवि केणवि पगारेण सितभावण कता सव्वकालियाए पडिसिद्धकरणरूवाए आसातणाए तीए सवाए जो मए अतिगारो सतिओ अबराघो कतो तपि खामेमि, | तम्स पडिक्कमामि य निंदामि गरिहामि अप्पाणं वोसिरामिति । एवं पुणोऽवि इच्छामि खमासमणो तहेव जाव वोसिरामिति । एवं सीसेण पदे पदे संवेगमावज्जतण नीयागोतखवणढताए अगोत्तस्स य ठाणस्स फलं हितदए कातूण वंदणगं कातव्यं ।। एवं पयत्थो भणितो । पदविग्गहोवि समासपदेसु जाणितव्यो । इदाणि मुत्तफासियनिज्जुत्ती--
इच्छा य०॥ १२-१२२ ।। ।। १२३० ॥ देणऽणुजा० ॥ १२-१३३ ।। १२३१ ।। तत्थ इच्छा य छबिहा, दो गताओ, दलिच्छा जो जं दचं सचित्तं चा ३ इच्छति, खेत्तिच्छा-खेत्तं जो जं इच्छति भरहादि, कालिन्छा जो जं कालं इच्छति, जया ॥४९।। 'रयणिमाहिसारियाओ चोरा परवारिया व इच्छति। तालायरा सुमिग्वं बहुधन्ना केह दुन्भिर्ख ॥१॥ भाविच्छा२। पसस्वा अपसत्था य, पसन्धा णाणादणि इच्छति, अप्पमत्था अण्णाणादीणि इच्छति, एत्य पसस्थिच्छाए अधिगारो, सेसपदाणि
CACASSES
KASAHERARKARI