________________
बन्दना - ध्ययन
चूण
॥ ४८ ॥
पादेसु पडितो किंचि अवरदं खामेतुकामो मणति- खामेमि खमासमणो । देवसिय धतिक्कमं, वतिक्कमो नाम अतिक्कमस्स बीओ अवराधो, सो य वतिक्कमो जे अवस्सं कराणज्जा जोगा विराधिता तत्थ भवतित्ति आवस्सियाए गहणं, दिवसे भयो देवसिओ, देवसियग्गहणेण राइयोवि गहितो, ताहे आयरिओ मणति अहमवि खामेमि तुमे, पच्छा एगनिक्खमणं निक्खममति । सीसो ताहे भणति पडिक्कमामि स्वमासमणाणं देवसियाए आसातणाए तेत्तीसण्णतराए जं किंचि इवादि, | पक्किमामि नाम अपुणक्करणताए अन्धुट्ठेमि, अहारिहं पायच्छित्तं परिवज्जामि खमासमण 1, देवसियगहणं तव । आसातणा तचीस, जथा दसा, तीसा अन्यधराए, सञ्वाओ न राईदिए संभवंति तेण अण्णतरग्गहणं, एक्का वा दो वा कता होज्जा, जंकिंचि अवरद्धं तत् किमुक्तं १- खमासमणा ! देवसिओ जो वतिक्कमावराधो आवस्तिगाविसयो नं खामेमि, अपुणक्करणताए य अन्धुद्वेमि, अथारिहं पायच्छितं परिवज्जामि, तथा खमासमणाणं देवसियाए आसातणाए तेत्तीस अण्णतराए जं किंचि अवरुद्ध तंपि खामेीम, अपुणक्करणनाए अन्ट्ठेमि, अहारिहं पायच्छित्तं पडिवज्जामि इतियावत्, एगो किच्चाणं अकरणे अवराघो तं खामि पडिक्कमामि य, बीओ पडिसिद्धकरणे तंपि वामेति पडिक्कमति य इत्यर्थः एवं देवमियं स्वामितं एतेण पुण सव्यं सम्बकालियं स्वामीत किंचिमिच्छाए इच्चादिणा, जं किंचिसो एत्थवि संबज्झति मिच्छामात्रेण कता मिच्छा, | मणेण दृट्टु कता मणदुक्कडा, एवं बहदुक्कडा कायदुक्कडावि, कोषमावेण कतो कोधो, एवं माणो माया लोमो, सव्वकाले भवा सव्वकालिमी, पक्खिका चातुम्मासिया संवत्सरिया, इह मवे अण्णेसु वा अतीतेसु भवग्गहणेसु सव्वमवीतद्भाकाले, सञ्वमि उछोषधारं नाम सब्वेण जेण केणवि पगारेण भूमितभावेण कता, सम्बधम्माक्कमणाप धम्मा करणिन्जा जोगा सध्ये जे
वन्दनसूत्रार्थः
॥ ४८ ॥