________________
चन्दनाध्ययन
चूर्णो
॥ ४७ ॥
प्रेयमित्यर्थः । वाहे सीखो मष्णति- अजुजाणह मे मित्रोग्गहं, एत्थ उम्गहो आमरियस्त आतप्यमाणं खेषं तं बागरिओग्यदो, वं अमकृष्णवेता न वकृति पविसेतुं तो वैदितुकामो तं अणुष्णावेति, जथा मम परिमित उम्यहं अनुजाण, ताहे आयरिओ मनति- जणुजाणामि, ताहे सीसो आयरिषउग्गहं पविसति । पविसिता संग रमहरणं भूमीद ठावेत्ता तं निडाल तो मणतिहोकार्य कायसंकासं स्वमणिज्जो में किलामो, अप्पकिलंताणं बहुसुमेण दिवसो वतिक्कतो, रायणियस्य संफ़ासोदि अनगुन्गवेत्ता ण वति का तो एवमाह- अहोकार्य जासृत्य मम कायसंफासं, अनुजाणहति एत्थवि संज्झति, अहो - कापो पाहा, से हि स्यहरणे विंसित्ता अप्पण्णी कायेण हत्थेहिं फुसिस्सामि, तं च मे अजानहति, मणति य खमणिज्जो मे किलामो, 'धनूष् सहने' सहितब्बो तुम्मेहिं किलामो, 'क्लनु ग्लानी' संकाते सति वेदणारूवे, किंच- अप्पकिलंवाण बहुसुमेण दिवसो वितिक्कतो, अल्प इति अभावे स्तोके च, अप्पवेदणाणं बहुएणं सुमेणं भवतां दिवसो वितिक्कंतो!, दिवसो पसत्यो अद्दोरवादी व तेण दिवसो गहिमो, राती पक्खो इच्चादिवि भाणितव्वं एत्य आयरिओ भणति सहीत, एसा परिसुणणा । अव्यामाइपुच्छा गता एवं ता सरीरं पुच्छितं इदाणिं तवसंजमनियमजोगेसु पुच्छति जत्ता में संजमतवनिगमसज्झाय आवस्त्रपि अपरिहाणि, चरणजोगा उस्सप्पतिति मणितं भवति, ताहे आपरिजो मनति- तुम्मी बहूती, जन्तापुच्छा गता । इदाणि नियमितब्येसु पुच्छति जवाणिज्जं च मे जवणिज्जं २ - इंदियणोइंदिय०, इंदियजवणिज्जं निरुक्ताथि बसे म मे वति ईदिवाणि १, णो खलु कज्जस्म बाधाए बतीत्यर्थः, एवं ता इंदियजवणिज्वं कोषादीरवि णो मे बाईति २ । एवं पुच्छति पराए मशीरे, विजय य कतो भवति, एवं परिसुणना । जवाणिज्जपुच्छा गता । इदार्णि अवराधत्वामणा, वाहे सीसो पुच्छति
बन्दनसूत्रार्थ:
॥ ४७ ॥