________________
बन्दनाध्ययन
चूर्णी
|| 84 ||
खेदे च भ्राम्यतीति श्रमणः क्षमाप्रवानः श्रवणः क्षमाश्रवणः, वंदनम् उक्तनिर्वचनं, एवं पगतिपच्चमनिमामेण पदत्यो माणितम्वो, एत्थ पुण भावस्यो मण्णति
तर किर अप्पच्छंदे [अप्पच्छंदे] अविसए असत्तस्स अविहीर करणं न वट्टतित्ति बंदगो गुरुं वंदितुं उज्मुत्तो उपमहाओ चाहि ठितो कायों दोहिवि र म गहतरयहरणो एवमाह इच्छामि खमासवणो! इच्चादि, वंदितं इच्छामि तुमं भो समासवण 1, खमाग्रहणे य मद्दवादयो वा ततो खमादीयो जदिघंमो, तप्पाणो समणो खमासमणो तं आमंतेति, जावणि| णिज्जाए निसीहियाए मावणीया नाम जा केणति पयोगेण कज्जसमत्था, जा पुण पयोगेणवि न समत्या सा अजावनीया, वाए जाननिज्जाए, काए ? - निसीहियाए, निसीहिनाम सरीरगं वसही थंडिलं च मष्यति, जसो निसीहिता नाम आलयो बसही थंडिलं च, सरीरं जीवस्म आलयोति, तथा पडिसिद्ध निसेषणनियतस्त किरिया निसीहिया ताए, तत्कोऽर्थः १- हे समजगुणजुत्त ! वंदितुं इच्छामि, कई १, विसक्तया तन्वा, कई ?- विपडिसिद्ध निसेह किरियाए य, अप्परोमं मम सरीरं, पडिसिद्धपावर्कमो य होतओ तुमं वंदितुं इच्छामिचियावद, एरथ वंदितुमित्यावेदनेन अप्पच्छंदता परिहरिताः खमासमणोत्ति अणेण अविसयो परिहरियो, आवनिज्माए निसीहियाएारी अणेण शकत्वं विधय दरिसिता, सेसपदाणि पुण विधी विभासितश्वाणिनि । एस विधिभागो । कहिं २ गुण एत्थ उबरमो १ मण्णति- इच्छामि खमासवण ! वंदितुं जानानिज्जाद निसीहियाए, एस एक्को विद्धर्वजणो उचारतन्धो सम्बविधीय, तत्थ आदि बाघा अस्थि काइ वो मगति -अच्छ तर, जदि से अखाइत सो अस्थादि, अह रहा तो रहफस्स चैव कन्जक्ति, यदि परिच्छिकामो तारे मणति छंदेणं देणं नाम अभिप्नाएणं, ममामि
12
चन्दन
सूत्रार्थ
॥ ४६ ॥