________________
कओ पम्मो को तवो, उक्तंच- वुमती से अविणीतप्पा कई सोयगतं जथा संसारसोतेणं, विणीतो पुण सनसंपत्तीओटी वन्दनाध्ययन
Poमति, उक्तंच- 'तथारूवं ण मते ! समर्ण वा माइणं चा पज्जुचामेमाणस्स किंफला पज्जुवासणा', गोतमा! सवणफला, एवं
विमासा जह पण्णत्तीए । एवं विणओवयारो कतो भवति तथा माणस्स मंजणा अडविहस्सचि माणस्स मंजणा कता भवति,गुरु
है या य कता भवतित्ति, तिन्थगराणं च आणा,सुतधमो एम गुणवतो पडिवत्तिति आवासए माणितं, एतं प सुतं, तेण सुतघम्मा-12 ॥४५॥
| राघणा कता भवति, अइवा सुतधम्माराघणा, जतो बंदणपुच्चग सुतम्गहणं एवमादि, किरिया य करयमेतत् , तं च कतं भवति, अहा किरिया मविस्मति-एम विणीओत्ति, हवा किरिया-कंमखवणं कतं भवतित्ति, एवमत्थं कीरति कितिकमति ।
एवं नामनिष्कष्णो गतो, इदाणि सुत्तालावगनिष्फणो निक्लेवो, सो य पत्तलक्षणोऽवि न भण्णति इत्यादि जथा सामाइए, सुत्ताणुगमो सुतं अणुगत अक्खलितं अमिलितं जाच कितिकम्मपदं वाणोकितिकम्मपदं वा, तत्थ 'मंहिता य पदं चेव०४ है| सिलोगो, तत्थ संहिता-इच्छामि ग्वमासवणो! सव्वं उच्चारतन्त्र, पदमिदाणिं-इच्छामिचि पदं खमासमणोति पदं, एवं वंदित भावनिज्जाए निसीषियाए अणुजाणह मे मिउग्गहं निसीहि अहोकायं कायसंफास खमणिज्जो मे किलामो अप्पकिलंताणं बहुमुमेण
मे दिवसो वतिक्कतो जत्ता मे जवाणिज्जं च मे खामेमि खमासमणो! देवासयं वितिकर्म आवस्सियाए पडिक्कमामि समासमणाणं & हैं. देवमियाए आसायणाए तिनीसण्णयराए किनिमिच्छाए मणदुक्कडाए बयदुक्कड़ाए कायदुक्कडाए कोहाए माणाए मायाए
RiI४५ कालोमाए सबकालियाए सव्वमिच्छोवयाराए एवं सन्नघम्माइक्कमणाए आसातणाए जो मे अतियारो कतो तस्स खमासमणो!
पडिक्कमामि निंदामि गरिहामि अप्पाण चोसिरामिति पदानि । इयाणि पयत्यो, तत्थ 'इषु इच्छायां' 'क्षमूष सहने' 'श्रम तपसि
S5