________________
वन्दन
फलम्
वन्दना- 18न दिडो २३ सिंग नाम मीमे एगेण पासेण वंदत्ति, अहवा अण्णेहि साधूहि सम संगेण जह वा तह वा वंदति २४ करो नाम ध्ययन
एसोवि राणओ करो जह व तह व समाणेतचओ,वेढी एमा न निज्जरति मणति२५ मोयर्ण नाम न अमहा मोक्खो,एतेण पूर्ण चूणीं
दिष्णेण मुच्चामिति वंदति २६ आलिदुमणालि गाहाणेविडाले य किंचि आलमति किंचि नालभति, एत्थ चउभंगो, ॥४४॥
सीसे आलिदं स्यहरणे आलिद्धं, पढमो सुद्धो २७ ऊणं बंजणेहिं आवस्सएहिं वा २८ उत्तरचूलिया नाम एतेहि बंजणेहि आवस्सएहि वंदिचा मणनि-मन्धरण वदामिति २९ मयं नाम मूयो वंदति न किंचिचि उच्चारेति ३० महता सहेण ढारं ३१ बुडली नाम चुडलं जथा रवहरणं महाय वंदति, अवा दिग्ध हत्थं पसारेति, भणति- वंदामि, अहवा इत्यं ममाडेति, |सले मे वदामित्ति ३२ । एते बनीस दोसा, एतदोस विष्पमुक्कं कितिकम कातव्वं । जो एतेसिं बचीसाए अण्णतरणं अविसुद्ध #वंदति सो ताए वेणयिताए निज्जराए अणामागी भवति । जो पुण
बत्तीसदोसपरिसुद्धं०॥ १२२५ ।। कहं पुण सो एताओ एतं पाविति', भण्णति- आषस्सएसु जह जह॥१२२६।। | दोसा गता। दाणि कीस कीरतित्ति दारं, तत्प विणयोवयार० ॥ १२२७ ॥ विणयोवयारो कतो भवति, जतो-पिणी सासणे मूल॥१२२८॥ विणयस्स पुण इमा णिरुत्तगाथा-जम्हा विणयति कम, विणयति नाम विविहं नयति विनयति, अणेगया विणासयतिति जे भणित, किमत्थं !, चातुरंतमोक्खाय चातुरंतो-चतुग्गतिओ संसारो तस्स मोक्खत्थं, तस्मादन्ति विद्वांसः विणय इति,विलीणसंसारास्तीर्थकरादयः, अहदा विणीयसंसारा विनष्टसंसारा इत्यर्थः,सो सासणे मूलं धम्मस्स,माणिते । च-विणयमूलए दुविधे धम्मे- अगारे अणगारेति, एकेको पंचविधो- पाणातिपासादि, जो विणीतो स संजयो, अविणीतम्स
॥४४॥