________________
३२ दोषाः
वन्दनाध्ययन चूर्णी
॥४३॥
25%
|
गाणि वा करेति, पिंडलओ या जाहओ वंदति, संपओ उप्पीलणसंपीलणाए वा वंदति ४ टोलगति टोलो जया उल्लेत्ता अण्णमण्णस्स मूलं जाति५ अंकुसो दुविहो, मूले गंडस्म, रयहरणं गहाय भणति-निस जाते बंदामि, अहवा दोहिवि हत्थेहिं अंकसं जया गहाय भणति वंदामि ६ कच्छ भरिंगियं एक बंदिना अण्णस्स मूलं रंगसो जाति, ततोवि अण्णस्स मूल जाति ७ मच्छव्व एकं वंदितूणं छडुति वितिएण पासेंति परिपत्तति रेचकावर्तेन ८ मणसा पदुटुं, सो हीणो केणति, ताहे हियएण चिवेतिएतेण एवग्गवणं बंदाचिज्जामि, अण्णं चा किंचि पास वहति ९ बेदियानद्धं नाम त पंचविहं-उवरिं जाणुगाणं हत्थे निवेसितूर्ण दति हेवा वा जानूकाणं एग वा जाणुं अंता दोण्हं हत्याणं करोति उच्छंगे वा हत्थे कातूणं वंदति १० भयसा भएणं वदति, मा निच्छुम्मिहामि संघातो कुलाओ गणाओ गच्छाओ खेताओति ११ भयंतं नाम भयति अम्हाणं अम्हेवि पडिमयामोति १२ मत्तीए स मम मित्तोनि, अहवा मेलि तेण समं काउं मग्गंति १३ गारखा नाम जाणतु ता ममं जहेस सामायारीकुसलोत्ति १४ कारणं नाम सुतं वा अत्थं वा वरथं वा पोत्थर्ग वा दाहितित्ति कज्जनिमित्तं चंदति १४ तेणियं नाम जदि दीसति तो वंदति, अहवा न दीसति अंधकारो वा ताहे न बंदति१५ परिणीयं नाम सण्णभूमं पधाइयं वंदति मोत्तुकाम,पद्धितं वा भणति-मट्टारगा अबस्स वंदितष्वगा १७ रुदै रुटुं नाम रोसिओ केणति तो धमधर्मतेण हियएण वंदति १८ सज्जितं नाम मणति-अम्हे तुम वंदामो, तुमं पुण न वाहिज्जास न वा पर्सीदास जथा युभो, अंगुलिमादीहि वा तज्जेतो वंदति १९ सह नाम हड्स- मत्थो निम्मत्तण रज्जुगोज करति, संघसं करोतीत्यर्थः २० हलितं नमेमि वायगा बंदितुं गणी महत्तरमा जेद्वज्ज एवमादि २१ पलिकुंचितं नाम वंदतो देसरायजणपदचिकहाओ करेनि २२ विद्यमविट्ठ नाम एवं सिग्ध वंदति जथा केणइ दिट्ठो केणइ
४३ ।