________________
वन्दनाधायन चूर्णी
॥४२॥
ओणतं जाए बेलाए पढम बंदति जाहे व निष्फेरितूणं पुणो वदति, अहाजाते सामण्णे जोणिणिस्खमणे य, सामण्ण स्यहरणं अवना. होतिया चोलपडो य,जोणिणिक्खमणे अंजलि सीसे कातूण णीति। पारसावत्तं पडम छ आवत्ता निक्खीमतुं पविड्डेवि छ, अहो-ला माद्याः कायादी तिमितिात्र,एते बारस,एताणि अन्तरदाराणि,दोण्णिवि कति ओणयत्ति एतेण महताणि । कतिसिरंति, चतुसिरं,पढमं दोष्णि निरखंतस्स, वितियाए परिवाडीए दोण्णि, एताणि पत्तारि सिराणि । तिगुतं मणेग बंदणे मणो वायाए वंजणाणि अक्खडे वा कारण काइया आवत्तातो न बिराहेति ।दो पवेसा-पढमो इच्छामि खमासमणो०,आवस्सियाए पडिकतो जं उन्गहं पविसति सीमो वितिओ । एगनिक्खमणं आवस्सियाएत्ति । कतिआवस्सगसुद्धंति, पणुवीसं आवस्समाणि अवस्स कातव्वाणि, कितिकमे ओणामा दोणि २ अहाजानं ३ आइत्ता वारस १५ चनारि सिरा १९ तिगुन २२ दो पवेसा २४ एग निक्खमण २५॥ कितिकमपि करें ॥ १२१७ ॥ जदिवि अमा किरिया आओएति तहवि तप्पच्चतियाए निज्जराए अणाभागी भवनि जो पणवीसाए आवस्सयाण अण्णतरं विराहेति, को दिढतो, जहा विज्जाए एगपि विहाणं फिइति नो सिज्नति, एवं इह चिनिकर्म जो न घिराधेति तस्स विपुलं निज्जराफलं, एनं आवस्सगसुद्धं कितिक्रम जो करेति सो व्वाण पावति, जथा सीतलो, विमाणवास, जया सावगा अणेगा त्रिमाणवासं वत्ति, अरहतत्तणं वा मणहरतर्ण वा चकवाद्वित्वणं वा एवमादिए सुद्धकारी भवति।।
कतिवोसविप्पमुक्कलि दारं, बत्तीस दोसा, अणातियं ॥१२१९॥ मच्छब्वतं० ॥ १२२०॥ तेणियं०॥ १२२१ विहमविटुं०॥१२२२॥ भूयं ॥१२२३॥ अणाढियं नाम अणादरेण वंदति १ थर्ट अणं अण्णतरेण मत्तोरपविद्ध वंदणर्ग
॥४२॥ देतो चेव उठूत्ता पासति३ परिपिहितं, मणति-एतं मे सध्वस्स चेव कालप्पगतस्स बंदणगं,अहवा न वोच्छिण्णो आवरे वंज