________________
कमणे दिना आलोएंति एक, वितिय जे अम्भुन्धिनादसाणे मज्मे बंदति, मजसवंदणए कति पंदितवा', जहणेणीन्दन वन्दना
संख्या ध्ययन
तिण्णि मज्झिमेणं पंच वा मत्न वा उक्कोसेण सब्वेवि, जदि वाउला बक्खेवो वा तो एगेण ऊणगो दोहिं तिहिं जाव विष्णि अवस्सी चूणौँ
वंदितन्वा, एवं देवसिएवि, पस्विते पंच अवस्म, चातुम्मासिए संवत्सरिए य सत्त अबस्स, ते वंदितूण जे आयरियस्स अल्लिवि
|ज्जति तं तनिर्य कितिकम, पच्चक्खाणे चउत्थं कितिकम्म । निणि समाए-वंदित्ता पति पदम. पविते पवेयंतस्स वितियं, ॥४१॥कापच्छा पद्धति, ततो जाहे उभागाक्सेसा पोरिसी ताहे पादे पाडलंहिति, जदिन पढति तो बंदति, अह पढति तो अबदित्ता
| पातं पडिलेहेतूणं पच्छा पढति, कालवेलाए वंदितं पडिकमति, अह उग्घाडकालियन पढति ताहे वंदितुं पाए पडिलहिति, एतं | ततियं, एवं पुचण्हे सन, एनाणि अम्भराद्वितस्स नियमा, भत्तद्वितस्स पच्चक्खाणं अम्भहितं, एताणि अवस्सं चोइस । इमाणि | कारणिजाणि उद्देमसमुइसअणुण्णवण्णासु सन, विगति आयंबिल काउस्सग्गे परियष्ट्रिएं समाणे । उवसंपज्जणअवराधविहारा उत्तिमट्ठालोयणाए य ॥१॥ एतेसुचि दो दो बंदणगाणि, अवराधसंवरणापुच्छणाकालप्पवेवणादिसु एकेकं, अबराधो गुरूर्ण कतो तंषि बंदिचा खामेनि, पक्खियर्वदयमाणिवि अबराहे पउंति, पाहुणगनि एत्थ भण्णति-पाहुणगाणमागताणं बंदणगं दात
व्यं वा पडिच्छिनन बा, तत्व को विषी, जदि संभोइया तो आयरिए आउच्छिताणं वंदति, अह न संभोइया तो अप्पणगं आयMारियं वंदिता मंदिसावेना चदति एवं उभयपक्खेऽवि । आलोषणंति,जाहे विहारालोयणा अवराहालोयणा वा उपसंपज्जणालोयणा | कावा, संचरणं बतालिय अंनग चा, मन गहिते हमछा जाना अज्ज अभनट्ठ करमित्ति,अहवा न जीरातति मत्त₹लाएमि एवं संवरण, द एवमादिमु,उत्तिमट्ट भनपच्चस्वाण कातुकामो मलेहे वोसिरणे एवमादिमु विभासा । कतिखुत्तोत्तिगत|कतिओणपनि दारं,