SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ समर्म | मोगमानं सियनि बोलीणो होज्जा णियत्तियच्वं । सतिअंतरद्धा णाम सरणं स्मृतिः अन्तर्दानं जातं विस्सरितं पमाण होति, जति वीमा- ख्यान रितं न गंतव्यं, जाए दिमाए सव्वातो वा, अहवा सती णाम लामतो. ताए दिसाए अंते करेऊण अण्णस्स इत्ये विसज्जेति, सतचूर्णिः पत्वितस्स लामहूँ पणन्ति ण वदति, अह अणाणाए गतो जं परेण लई तंग लएति उरेणं तं लरविति । किं च चिंतेयन्वं| च णमो साहणं जे सदा णिरारंभा । विहरति विप्पमुक्का गामागरमंडितं वसुहं ॥१॥ ॥२९५॥ उपभोगपरिभोगवयं णाम भुज पालनाम्यवहारयोः सति उवमोगो पुणो पुणो परिमोगो, बत्यामरणादणं पुष्पतंनोलाईण | य एवं विमासा, सो दुविडो-मोयणता कम्मतो य,मायणतो सावगेण उस्सग्मेणं सावज्जभोयणं वज्जेयच्वं, असति सचित्तं परिहरितव्यं, असति पदुसावजं मज्जमसर्पयुचरमादि, गुणदोसा विमामितन्या, सच्चस्थ जयणाए पट्टितम्ब, भोगुवमोगे मोतुं जेणऽसमत्यो घोऽघुणा नेहिं । अवमेसे बज्जेज्जा बहुसावज्जे य सविसेसं ॥१॥ पुप्फफलेहि रसेहि य पहुनमपाणेहिं अजसहाणेहिं । मज्जेहि य मंसेहि य विरमज्जा अत्तहियकामो ॥ २ ॥ जयस्थि सत्तबीला उपभोगो पेलयो तु तहियं तु।कुज्जा णाद्विपसंग सेसेसुवि सत्तितो णिउण||शा एयरस अतिपारा सचित्ताहारे सचित्तपडिबद्धाहारे अदोलिय०| दुबोलिय. तुच्छोसहि, तन्थ उस्सग्गेण सावतो जत्य सचित्तासका भवति तं सचित्तं, त प जति, इपरो मूलकंदबहुबीयाणि अलगपुढविकायमादीणि, ण चयंनो परिमियाण अभिम्गहविससं पगरेति १-२ तथा अबोलितं ण बट्टति, इमिति अबोलिन, दुपID उलितं सचिचपडियदं जथा खठरो विडेलओ पकाणि फलाणि, अचित्त कडाई सचित्तातो मिजातो एवमादि । तुच्छासही ण | बद्दति जेण बहुणावि आहारो ण मनि, एम दोसो। अहवा जदा किर अचित्तो ण होज्जा तो मतं पच्चक्खातितम्ब, ण पति 3-455 HEMISHERS C 1॥२९॥ ** *
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy