SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान चूर्णिः ।।३१५।। पञ्चकखाणे अतुला चारितधम्मपसूती, अतुलचरित्तधम्मपती अतुला कम्मनिज्जरा, अतुला ए वडमाणस्स अपुचकरणादी, ततो कम्मखतो, ततो केवलणानुष्यति, ततो कमेण य संसकम्मखतो, ततो संसारविप्पमोक्खो, ततो सिद्धणं, सिद्धस्स य अतुलं सोक्खं जब्वाचाई मवतीति एवं परचक्खाणे मोक्षोऽधिकाणित गुणोति तच पञ्चकखाणं दसविधे णमोकार पोरिसी पुरिम शासगट्टाणे य । ० ॥ १६९४ ॥ एएम आगारा दो उच्च सत्त० || १६९५ ॥ तत्थ णमोकारस्स दुवे आगारा, तन्थ मच्छंतु ताव आगारा णमोकारप| व्यक्खाणं चेत्र ताव ण जाणामो णमोकारं काऊणं जेमेउं यद्धति तम्हा जेमणवेलाए माणियध्वं नमो अरहंताणं मत्यपुण वंद्रामो म्यमासमणा ! णमोकारं पारेमित्ति । तं पुण एवं पच्चक्खाणं---- नमोक्कारं पचाति सुरे उगते विहमाहारं असणं ४ अन्नत्यणाभोगणं सहसाकारणं बोसिरति । अणभोगो णाम एकान्नविस्मृतिः, विस्सरिएणं णमोकार अकाऊणं मुद्दे छूट होज्जा, संमरिते समाणे देतणगं खेलमलए जं इत्थे संपते पच्छा मुंजे, णमोकार काऊणं जमेति ता न मग्र्ग, सहसाकार णाम सहसा मुहे पक्खितं, छडति, जाणंदेवि तहेव विगिंचिता णमोकारं काऊ जति पच्छा, एवंपि किर जीवो जहाराभिमुो नियतिओ भवति, तेण तव्हाच्छेदणे मिज्जरा १ ॥ पोरिमीआगारा, पोरुमिं ताव न जाणामो, पुरुषनिष्पका पोरुषी, जदा किर उपभागो दिवसम्म गतो भवति तदा मरीरमा गच्छामा भवति, नीमे छ आगारा । आकार व्याख्या ।।३१५।।
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy