________________
प्रस्थाख्वानचूर्णि
॥३१६॥
पोरुसिं पचवानि नउव्विपि आहारं असणं ४ अन्नस्थणा भोगणं सहसाकारणं पछत्रेण कालेण दिसामोडे साहवणं सव्वसमाहिवत्तियागारेणं दोसिरति ।
aurat asकारा तडेब, पच्छण्णातो दिमाता मेहेहि रएहिं रेगुणा पब्बरण वा पुष्णेति कए पजिमितो होज्जा, जाहे णायं ताहे ठाति, जं मुंहे तं खल्लमल्लए, जं लंबणे तं पत्ते, पुणां संदिसावेति मिच्छादुकडन्ति करेति, जेमेति, अह एवं न करेति तोष जमेति तो मग्गं । दिमामूढो ण जागहिति हेमंते जहा पोरिसी, जाणति अवरण्हे वइति, साहुवयणेणं असे साहू मति उघाडा पोरुसी सां जमता मिणति अद्धजिमित वा अष्णे मिति तेण से कहिये जहा ण पूरितिथि, वहेब ठातितन्वं । समाधी पान से य पोली खागा, चक्खं उप्पनं तस्म अमस्स वा, तेण किंचि कायव्वं तस्म, ताहे परो विज्जे(इवे )ज्जा तम्म वा परमणणिमित्तं पाराविज्जति ओसहं वा दिज्जति। एत्यंतरा पाए तब विवेगो२|| पुरिमो नाम पुरिमं दिवसस्स अर्द्ध तस्स मत्त आगारा, ते चैव छ, महत्तरागारी सक्षमतो, सो जथा पुत्रं मणिओ३॥ पगामणगं नाम पुता भूमीतो ण बालिज्जति, संसाणि हत्थे पापाणि चालेज्जावि, तस्स अट्ठ आगारा-अणा भोगणं सहमकारणं सागारिणं आउंटणपसारपण गुरुअन्भुट्टाणेणं पारिद्वावणियागारेणं महत्तरयागारणं सव्वसमाधि० । अणाभोगसहसकारे तहेव, मागारिर्य असमुद्दिस आगतं. जदि डोलेति परिच्छति जह थिरं ताहे सज्यायवाघावोति उट्ठेता अमत्थ गंनूणं समुदिमाने, हत्यं वा पायं वासंसि वा आउंटेज्जा वा पसारेज्ज वा ण मज्जति, अन्मुट्ठाणारिहो आपरितो वा जगतो अभुद्वेय तम्स, एवं समुट्ठियस्स पारिवारणिया जदि होज्जा करेति, महसरसमाहीतो तहेब ४|| एकङ्काणे जं जया अंगुरंग ठवियं नहेब समुमित, आगारे से
ל,
आकारव्याख्या
॥३१६ ॥