________________
प्रत्यारुवान
चूर्णि
॥२७७||
भगति कतिओ - संदिसह, रायः मणति-परिवेसेहि, कतिओ मणति-ण वट्टति अम्हं तुज्झविमयवासी कि काहामि है, जदि पन्नजो होतो तो ण एवं होतं. पच्छा परिएसिओ, सो परिन्याओ अंगुलिं चालेति किइ ते १, पच्छा सो तेण शिबेगेण पत्रतिओ जनमहऽसहस्सपरिवारो मुणिमुष्वयसामिसगा से, बारस अंगाणि अतो वारस वासाणि परियाज मासिएणं मत्तेनं सो सोघम्मकप्पे सक्को जातो। सो परिव्वायतों नेणाभियोगेण जमिउग्गो एरावणो जातो, पासति सक्कं, पलायितो, गहितो, सबको विलग्गो, दो सीमाणि काणि, सक्क दी जाती एवं जाति उति बसियाणि सक्को विउन्नति, ताहे णामितुमारो, सक्केणाहतो पच्छा डिओ, एवं रायाभियोगेणं देतोवि णातिक्कमति, केतिया एरिसया होहिं तित्ति जे उ पव्वइस्संति वा, सम्हा ण दातवं । गणाभियोगेणं जथा वरुणसारथी, गणथेरातीहि अन्मत्येऊण मुसले संगामे णिउतो, एवं कोवि सावओ गणामियोगेणं मतं दवावेज्जति, गणो णाम समुदयो । एवं बलाभियोगेण विवसीयतओ दवाचिज्जते मत्तादि। देवताभियोगेणं जया एगो गिहत्थो सावओ जातो, तेण वाणमंतराणि उज्झिताणि, एगा वाणमंतरी पदोसमावण्णा, तीए तस्स गाविरक्खओ जुतो गावीहिं अवहितो, जाहे विलाणि जाताणि ताई आधिड्डा महिला, साहति, तज्जेति कि ममं उज्जयति पावेत्ति, सो सामओ चितेति णवरं ममं धम्मातो विराघणा मा भवतु, वाहे सा मणति-ममं अच्चदि, सो भणति परिमाणं अवसाने ठाहि, आमं, ठविता, ताई गावीओ दारओ य आणतो, एरिसा केसिया होर्हिति ? तम्हा ण देआ। एवं दम्बाविअंतोऽवि नातिचरति । गुरुनिग्गणं गुरुणिग्गहो भरतचेतियपत्रयणसरीरमादणि तेण, सत्य उदाहरणं उवासगपुत्लो सावगाधूनं मग्गति, सावजो ण देति, यो सचर्ण साधू सेवेति तस्म भावतो उत्रगतं, पच्छा साधनि, एतेण कारणेणं पुष्वं द्वको मि इदाणि सम्भावतो, सावओ पुच्छति,
राजामियोगायाः
919
॥२७७||