________________
प्रत्या
समान
चूर्णिः
॥२७८॥
साधुतेहिं मणितं पच्छा तेण दिण्णा धूता, सो सावओ जुतयं घरं करेति, अण्णदा तस्स अम्मापितरो मतं करेति भिच्छुगाणं, ताई मणति अज्ज एकस्सि बच्चाहिति, सो गओ, मिच्छुएहिं विज्जाए अभिमंतूण फलं दिष्णं, तेण वाणमंतरीय अधिडियो हिं गतो, तो सावगधीतं मणति-मिच्छुगाणं मतं देमित्ति, सा च्छति दासरूवाणि सयणा य आढना सज्जेतुं, साविया आयरियाण गंतु कडेति, तेहिं जोगो पडिदिष्णो, सा वाणमंतरी गड्डा, सो साबओ जाओ, पुच्छति किह व किं वति १, कहिते पडिसेदेति । जण्णे भणति तीए चलम्मि जेमावितो, पच्छा सुत्यो सामाविओो जाओ मणति अम्मा पिउच्छलेन ई मजा वंचितोति तं किर फासू साधणं दिसणं, गरिसिया आयरिया कहिं मग्गितब्बा १, तम्दा परिहरेज्जा । वित्तीकंतारेणं देज्जा जथा-सोरहजो सो उज्जेर्णि बच्चति, दुक्कालो, रचपडेहिं समं बच्चेतस्स पत्थयणं खीणं तच्चणिएहिं मज्जति अम्द एवं बहादि तो तुज्झवि दिज्जिहिति, तस्स पोसरणिया जाता, सो तेहिं अणुकंपाए चीवरेहिं वेडिओ, सो णमोक्कारं करेंतो कालगतो, देवो पेमाणिओ जाओ, जा ओहिणा तच्चणियरूवं पेच्छति, ताहे सभूसणेणं इत्थेणं परिवेसेति, सड्डाणं ओभावणा, आयरियाणं करणं च, तेहिं गणितं बाद अग्गहस्थं वेचून मगह- बुज्झ गुज्झगति, तेहिं जाइतु अग्गहत्यं पेण भणियं णमोज रिहंताणं तु बुज्झ गुज्जाया!, सबुद्धो, बंदिया लोगस्स प कहेति जथा ण एत्थ धम्मो, तम्हा परिहरेज्जा ॥
पुण संमतं मूलं गुणसवाणं, तं पंचजश्यारविसुद्ध अणुपालेत, जया संका० ५, तत्थ संका ण कासव्वा किं एवं एवं चि, गुरुसगासे पुच्छितन्वं सा संका दुविहा- देसे सब्वे य, देसे कि जीवो अस्थि गत्थि एवमादि, जन्तरे देसे, सच्चे किं जिणसासणं अस्थि पत्थिनि एवं तित्वगरा, देमे सब्वे वा मंका व कायव्वा, किं कारणं १, बीतरागा हि सर्वज्ञाः ०तमेव सच्च
राजामियोगायाः
॥२७८॥